________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६९
धातुसर्गः लटि-गणयते, गणयेते, गणयन्ते। वि०लि०-गणयेत, गणयेयाताम्, गणयेरन्।
परस्मैपदेलटि-गणयति, गणयतः, गणयन्ति। वि०लि०-गणयेत्, गणयेताम्, गणयेयुः। यथा-खेटं दृगौच्च्यं गणयेच्च लम्बम्। इति ग्रहलाघवे। 'युजिर्' योगे (योग करना, मिलाना)। (रुधादौ) आत्मनेपदे-(स० )। लटि-युङ्क्ते, युञ्जाते, युञ्जते। वि०लि०-युञ्जीत, युञ्जीयाताम्, युञ्जीरन्।
परस्मैपदेलटि-युनक्ति, युङ्क्तः, युञ्जन्ति। वि०लि०-युद्ध्यात्, युद्ध्याताम्, युज्युः। यथा-ऐश्र्यरेखा शिखरेण मूलाधुनक्ति याऽसौ पितृवंशरेखा। इ०वि०वृ०। 'युजिर्' 'णिजि' परस्मैपदेलटि-योजयति, योजयतः, योजयन्ति। वि०लि०-योजयेत्, योजयेताम्, योजयेयुः।
आत्मनेपदेलटि-योजयते, योजयेते, योजयन्ते। वि०लि०-योजयेत, योजयेयाताम्, योजयेरन्। 'कल' गतिसंख्यानयोः (गति, गिनना)। (चुरादौ) परस्मैपदे (स०)। लटि-कलयति, कलयत:, कलयन्ति। वि०लि०-कलयेत्, कलयेताम्, कलयेयुः।
(१६८ पृष्ठ का शेष)
(१) एकवचनम्, (२) द्विवचनम्, (३) बहुवचनं, चेति त्रीणि वचनानि स्युः। 'भूवादयो धातवः'। क्रियावाचिनो भ्वादयो धातुसंज्ञाः स्युः। ते दशगणेषु विभाजिताः। ते च यथा--(१) भ्वादिगणः, (२) अदादिगणः, (३) जुहोत्यादिगणः, (४) दिवादिगणः, (५) स्वादिगणः, (६) तुदादिगणः, (७) रुधादिगणः, (८) तनादिगणः, (६) क्रयादिगणः, (१०) चुरादिगणश्चेति गणानां दश भेदाः स्युः। कर्मवशतो धातूनां योभेदाः। ते यथा-(१) सकर्मक:, (२) अकर्मकः, (३) द्विकर्मकश्चेति कर्मणस्त्रयो भेदाः। एवमिड्वशतोऽपि धातूनां त्रयोभेदाः, ते तु यथा-सेड्धातुः, (२) अनिड्धातुः (३) वेड्धातुश्चेति धातूनां त्रयो भेदा: स्युः। सकर्माकर्मकज्ञानं यथा-'फलव्यधिकरणव्यापारवाचकत्वं सकर्मकत्वम्। फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम्।
द्विकर्मकधातवो यथा- 'दुह, याच्, पच्, दण्ड, रुधि, प्रच्छि, चि, ज, जि, मन्थ, मुष्, चेति द्वादश धातवो द्विकर्मकाः। तथा नी, ह, कृष्, वह चेति चत्वारोऽपि द्विकर्मकाः।
दुहादीनां द्वादशानां, तथा नीप्रभृतीनां चतुर्णां कर्मणा याज्यंते तदेवाकथितं कर्मेति परिगणनं कर्तव्यमित्यर्थः। 'गां दोग्धि पयः'। 'वलिं याचते वसुधाम्। ग्राममजां-नयति, हरति, कर्षति, वहित वा। 'अर्थनिबन्धनेयं संज्ञा'। वलिं भिक्षते वसुधाम्। माणवकं धर्म-भाषते, अभिधत्ते, वक्तीत्यादि।
For Private and Personal Use Only