________________
Shri Mahavir Jain Aradhana Kendra
१७०
www.kobatirth.org
ज्योतिर्विज्ञानशब्दकोषः
'सम + कल' योगे (जोड़ना)। (चुरादौ) परस्मैपदे- (स० )
लटि — सङ्कलयति, सङ्कलयतः, सङ्कलयन्ति। वि०लि० – सङ्कलयेत्, सङ्कलयेताम्, सङ्कलयेयुः।
=
Acharya Shri Kailassagarsuri Gyanmandir
'पिडि' सङ्घाते। संघात: ऐक्यम्, संयोग: । ( जोड़ना)। (भ्वादौ) आत्मनेपदे (स० )। लटि - पिण्डते, पिण्डेते, पिण्डन्ते । वि०लि० – पिण्डेत, पिण्डेयाताम्, पिण्डेरन् ।
परस्मैपदे
लटि — पिण्डात्, पिण्डतः, पिडन्ति वि०लि० पिण्डेत्, पिण्डेताम्, पिण्डेयुः । चुरादौ तु'मिल' सङ्गमे, संश्लेषणे, श्लेषणे वा (मिलाना)
परस्मैपदे – (तुदादौ) (अ० )।
परस्मैपदे — लटि — मिलति मिलतः, मिलन्ति। वि०लि० - मिलेत्, मिलेताम्, मिलेयुः ।
आत्मनेपदे
मिलते मिलेते, मिलन्ते । वि०लि० - मिलेत, मिलेयाताम्, मिलेरन् । ‘सम् + डुधाञ् ́ मेलने (सङ्ग, सङ्गम, साथ)
(जुहोत्यादौ ) परस्मैपदे - (स० )
लटि - सन्दधाति, सन्धत्तः, सन्दधति । वि०लि० – सन्दध्यात्, सन्दध्याताम्, सन्दध्युः । यथा- 'सन्धत्त आये मिलनं रवीन्दू' इ० ग्रं० का ० ।
आत्मनेपदे
लटि — सन्धत्ते, सन्दधाते, सन्दधते । वि०लि० – सन्दधीत, सन्दधीयाताम्, सन्दधीरन् । 'वि + अव + कल' वियोगे, हीने, अङ्कान्तरकरणे (घटाना)।
परस्मैपदेलटि - व्यवकलयति, व्यवकलयतः, व्यवकलयन्ति । वि०लि० - व्यवकलयेत्, व्यवकलयेताम्, व्यवकलयेयुः । 'वि + युजिर्' वियोगे (घटाना)
आत्मनेपदे
लटि – वियुते, वियुञ्जाते, वियुञ्जते । वि०लि० - वियुञ्जीत, वियुञ्जीयाताम्, वियुञ्जीरन । परस्मैपदे
लटि - वियुनक्ति, वियुतेः, वियुञ्जन्ति । वि०लि० वियुज्यात्, वियुज्याताम्, वियुञ्ज्युः। णिजि परस्मैपदे
लटि—वियोजयति, वियोजयतः, वियोजयन्ति । वि०लि० - वियोजयेत्, वियोजयेताम्, वियोजयेयुः ।
आत्मनेपदे
लटि - वियोजयते, वियोजयेते, वियोजयन्ते । वि०लि० - वियोजयेत, वियोजयेयाताम्, वियोजयेरन् ।
'शुध' अङ्कहरणे शौचे च (घटाना अङ्कशोधना, मलापनयन, शुद्ध होना, पवित्र होना ) | जि परस्मैपदे
लटि - शोधयति, शोधयतः, शोधयन्ति । वि. लि. शोधयेत्, शोधयेताम् शोधयेयुः । - ' ततो दलानि शोधयेत्' इति ग्रहलाघवे ४ ।
यथा
दिवादौ तु - (अ०)।
।
लटि — शुद्ध्यति, शुद्ध्यतः, शुद्धयन्ति । वि०लि० - शुद्धयेत्, शुद्धयेताम् शुद्धयेयुः ।
For Private and Personal Use Only