________________
Shri Mahavir Jain Aradhana Kendra
१००
www.kobatirth.org
ज्योतिर्विज्ञानशब्दकोषः
लङ्कापर्यायाः – दशशिरः पुरी, रक्षसांपुरी, राक्षसालयः, रावणराजधानी, लंका । देवकन्याप० – कन्या, कन्याकुमारी, कुमारी, देवकन्या, देवसुतापुरी । काञ्चीभेदौ – (१) शिवकाञ्ची, (२) विष्णुकाञ्ची। माहिष्मतीपर्यायाः - चैद्यपुरी, माहिष्मती, शिशुपालनगरी । सह्यकुलाचलप ० – सह्यकुलपर्वत:, सह्यकुलाचलः, सह्यकुलाद्रिः । उज्जयिनीप ० - अवन्तिका, अवन्ती, उज्जयनी, उज्जयिनी, विशाला। कुरुक्षेत्रप० – कुरुक्षेत्रम् |
हिमालय: प० - पार्वतीगुरुः, शीतगिरिः, हिमाचल:, हिमाद्रिः, हिमालयः । मेरुप ० – देवौक:, मेरुः, सुमेरुः, सुरालयः । शेषं तु देववर्गे ।
मध्यमग्रहप ०- -अस्पष्टग्रहः, अस्फुटखगः मध्यनभश्चरः, मध्यमग्रहः, मध्यमद्युचरः । मध्यमग्रहभेदाः—(१) तात्कालिकमध्यमग्रहः, (२) स्वपुरौदयिकमध्यमग्रहः, (३) लंकामध्यमार्कोदयकालिकमध्यमग्रहः ।
गतिपर्यायाः - इतिः, गतिः जव:, भुक्तिः ।
मध्यमगतिप ० ' - मध्यगतिः, मध्यभुक्तिः, मध्यमगतिः, मध्यमजव:, मध्यमभुक्तिः, मध्यमेतिः ।
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहतनुप ० २ – ग्रहतनुः, ग्रहदेहः, ग्रहवपुः, ग्रहशरीरम् ।
तात्कालिकमध्यमग्रहप ० – इष्टकालीनमध्यमग्रहः, तात्कालिकमध्यमग्रहः, सावयवदिनगणभवमध्यमग्रहः ।
स्वपुरौदयिकमध्यमग्रहप ० - औदयिकमध्यमग्रहः, प्रातः कालीनमध्यमग्रहः, स्वपुरौदयिकमध्यमग्रहः ।
लङ्कामध्यमार्कोदयकालिकमध्यमग्रहप ० - रेखास्थनगरमध्यमार्कोदयकालीनमध्यमग्रहः, लङ्कामध्यमार्कोदयकालिकमध्यमग्रहः ।
(१) रव्यादीनां मध्यमगतयः कलादिकाः ।
सू० चं० मं० बु० गु० शु० श०
५९ ७९० ३१ ५९
५ ५९
२
८
३५ २६ ८
८
ग्रहलाघवीयबुधकेन्द्रगतिः १८६ / २४, शुक्रकेन्द्रगति: ३७/०
केतकीयबुधकेन्द्रगतिः २४५ / ३२, शुक्रकेन्द्रगति: ९६/८
०
०
रा०
चं०
२ ३
११ ४१
For Private and Personal Use Only
उ० ग्रहाः
६
कला:
विकला:
(२) महाभास्करीये - ग्रहतनुसाधनं यथा- षष्ट्युत्तरशतत्रयनिघ्नो वर्षगणो ग्रहतनुः (देहः) स्यात् । तेन समेता विहगा ध्रुवका उक्ता: ।