________________
Shri Mahavir Jain Aradhana Kendra
१९२
www.kobatirth.org
ज्योतिर्विज्ञानशब्दकोषः
लटि - विनश्यत, विनश्यतः, विनश्यन्ति । यथा - '
Acharya Shri Kailassagarsuri Gyanmandir
-‘त्यक्तो 'विनश्यति' कुजार्कजयोस्तथाये।
इति बृ०जा० | वि०लि० – विनश्येत् विनश्येताम्, विनश्येयुः ।
'वि + पद्' आपत्तौ (विपत्ति में फंसना ) | ( दिवादौ) आत्मनेपदे (स०अ० )
लटि – विपद्यते, विपद्येते, विपद्यन्ते । यथा - नारी गर्भयता विपद्यते इ० बृ०जा० । वि०लि०विपद्येत, विपद्येयाताम्, विपद्येरन् ।
'पीड' अवगाहने (पीडा देना, दबाना)। (चुरादौ ) परस्मैपदे (स० )
लटि - पीडयति, पीडयतः, पीडयन्ति । वि०लि० - पीडयेत्, पीडयेताम् पीडयेयुः । आत्मनेपदे
लटि - पीडयते, पीडयेते, पीडयन्ते । वि०लि० - पीडयेत, पीडयेयाताम्, पीडयेरन् । भावे – पीड्यते ।
'रुजो' भङ्गे (पीडित होना, रोगी होना)। (तुदादौ) परस्मैपदे – (अ०स० ) । लटि —रुजति, रुजत:, रुजन्ति । वि०लि० - रुजेत्, रुजेताम्, रुजेयुः । 'ज्वर' रोगे (ज्वर आना)। (भ्वादौ) परस्मैपदे – (अ० )।
लटि— ज्वरति, ज्वरतः, ज्वरन्ति । वि०लि० – ज्वरेत्, ज्वरेताम्, ज्वरेयुः । ‘व्यथ्’ भयसञ्चलनयो: (डरना, दुःखी होना) । (भ्वादौ) आत्मनेपदे – (अ०)। लटि - व्यथते, व्यथेते, व्यथन्ते, । वि०लि० - व्यथेत, व्यथेयाताम्, व्यथेरन् । 'मीङ्' हिंसायाम् हिंसात्र प्राणवियोग: ( हिंसा करना)। (दिवादौ) आत्मनेपदे - (स० )| लटि - मीयते, मीयेते, मीयन्ते । यथा - 'जीवेत्क्वापि विभङ्गरिष्टजशिशू रिष्टं विना मीयते' इति जा०प०४०। वि०लि०-मीयेत, मीयेयाताम्, मीयेरन् ।
f
मृङ्' प्राणत्यागे (मरना) (तुदादौ) आत्मनेपदे - (अ० ) । लटि - म्रियते म्रियेते, म्रियन्ते । वि०लि० - म्रियेत, प्रियेयाताम् म्रियेरन् । 'जीव' प्राणधारणे (जीना) । (भ्वादौ) परस्मैपदे (अ०)।
लटि - जीवति, जीवतः, जीवन्ति । यथा- - ज्येष्ठासमीरोरगरौद्रपूर्वात्रयेषु नो जातरोगः । इ०वि०मा० | वि०लि० – जीवेत्, जीवेताम्, जीवेयुः । यथा - - जीवेत्क्वापि विभङ्गरिष्टजशिशू रिष्टं इति जा०प०४०।
'क्षिप' प्रेरणे (फेंकना)। (तुदादौ) परस्मैपदे (स० ) ।
लटि - क्षिपति, क्षिपतः, क्षिपन्ति । यथा - ' क्षिपति' सप्तदिनान्युदयास्तयोः सुरगुरुश्च भृगुश्च' इ०वि०वृ० वि०लि० - क्षिपेत्, क्षिपेताम्, क्षिपेयुः ।
आत्मनेपदे
लटि - क्षिपते, क्षिपेते, क्षिपेन्ते, वि०लि० - क्षिपेत, क्षिपेयाताम्, क्षिपेरन् ।
'क्षप' प्रेरणे ( प्रेरणा करना)। (चुरादौ) परस्मैपदे (स० ) ।
लटि — क्षपयति, क्षपयतः क्षपयन्ति । यथा - योधाप्तिवर्ज्यमितरान् क्षपयन्ति भावान् इ०वि०मा०|
For Private and Personal Use Only