________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९३
धातुसर्गः वि०लि०-क्षपयेत्, क्षपयेताम्, क्षपयेयुः। ‘खनु' अवदारणे (खोदना)। (भ्वादौ) आत्मनेपदे (स०) लटि-खनते, खनेते, खनन्ते। वि०लि०-खनेत, खनेयाताम्, खनेरन्।
परस्मैपदेलटि-खनति, खनतः, खनन्ति। यथा--अशुभ शुक्रसखः स खनत्यसूत् इ०वि०वृ,। वि०लि०-खनेत्, खनेताम्, खनेयुः।
'भिदिर्' विदारणे (भेदन करना)। (रुधादौ) आत्मपदे (स०)। लटि-भिन्ते भिन्दा भिन्दते। वि०लि०--भिन्दीत, भिन्दीयाताम्' भिन्दीरन्।
परस्मैपदेलटि-(प०पु.) भिनत्ति, भिन्तः, भिन्दन्ति। (म०पु०) भिनत्सि, भिन्त्यः, भिन्त्था (उ० पु०) भिनधि, भिन्द्वः, भिन्दम्। यथा—'कभशकटमसौ भिनत्त्यसृक् शनिरुडुपश्चेज्जनक्षय:' इति। पुष्टाश्चेत्तत्संशयं तं च भिन्दम् :। इति च ग्र०ला० ।
'जि' जये (उत्कर्षप्राप्ति), श्रेष्ठ बनना)। (भ्वादौ) परस्मैपदे (अ०) लटि-जयति, जयतः, जयन्ति, यथा--जयति, शास्त्रमिदं यवनेष्वपि।' इ०वि०वृ०। वा–व्यक्तीकृता 'जयति' केशवाक्छुतिश्च। इ० ग्र०ला१/१ 'वि+जि' विजये (उत्कर्ष प्राप्ति)। (भ्वादौ) आत्मनेपदे (अ०)।
लटि-विजयते, विजयेते, विजयन्ते। प्राय: शुक्रखगो, युतौ विजयते याम्योत्तराशास्थितः इति वि०लि०-विजयेत, विजयेयाताम्, विजयेरन्। 'लस' श्लेषणक्रीडनयोः, (आलिङ्गन करना, चिपटना, खेलना)।
(भ्वादौ) परस्मैपदे-(अ०स०) लटि-लसति, लसतः, लसन्ति। वि०लि०-लसेत्, लसेताम्, लसेयुः। ‘वि + लस' (आलिङ्गन करना, खेलना, आदि)
(भ्वादौ) परस्मैपदे-(अ०स०)। लटि-विलसति, विलसतः, विलसन्ति। लोटि-विलसतु, विलसतात्। विलसताम्। विलसन्तु। यथा-'किमपरै रुधिरबिन्दुवपुर्विलसन्तु ये' इ०वि०वृ०। वि०लि०-विलसेत्, विलसेताम्, विलसेयुः।
'क्रीड' क्रीडने (खेलना)। (भ्वादौ) आत्मनेपदे—(अकर्मकः)।
लटि-क्रीडते, क्रीडेते, क्रीडन्ते। यथा-पग्रिन्यां चाष्टमांश: स्वनवमसहित: क्रीडते सानुरागः, इ० ली०व०। वि०लि०-क्रीडेत, क्रीडेयाताम्, क्रीडेरन्।
परस्पैपदेलटि-क्रीडति, क्रीडतः, क्रीडन्ति। वि०लि०-क्रीडेत्, क्रीडेताम्, क्रीयेयुः। 'सह' मर्षणे (सहना)। (भ्वादौ) आत्मनेपदे--(स०)।
For Private and Personal Use Only