________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१९४
ज्योतिर्विज्ञानशब्दकोष:
लटि - सहते, सहेते, सहन्ते यथा - प्रायोविवाहपटलं तटलम्बमानः सावस्तृणो न 'सहते' इति वि०वृ० | वि०लि० - सहेत, सहेयाताम्, सहेरन् ।
'अञ्जु' व्यक्तिम्रक्षणकान्तिगतिषु (व्यक्त करना, चिकना, इच्छा करना, ( रुधादौ) परस्मैपदे – (स०अ० )।
Acharya Shri Kailassagarsuri Gyanmandir
लटि - अनक्ति, अङ्क्तः, अञ्जन्ति । वि०लि०-अञ्ज्यात्, अञ्ज्याताम्, अञ्ज्युः । 'वि + अञ्जू' व्यक्तिम्रक्षणकान्तिगतिषु ( व्यक्त करना) ।
लटि — व्यनक्ति, व्यङ्क्तः, व्यञ्जन्ति । यथा – 'सन्धौ खेटो निः फलोभावभागैस्तुल्यः सम्यग्भावपक्तिं व्यनक्ति । भावपंक्तिः भावफलं व्यनक्ति प्रथय्यति स्वपाकं स्वफलं इति वि०वृ० । वि०लिं० - व्यञ्ज्यात्, व्यञ्ज्याताम्, व्यञ्ज्युः ।
'अभि + वि + अजि' (चुरादौ ) परस्मैपदे – (अकर्मकः ) ।
लटि - अभिव्यञ्जयति, अभिव्यञ्जयतः, अभिव्यञ्जयन्ति । यथा - 'सर्वेऽभिव्यञ्जयन्ति' स्वदशमवाप्य इ०बृ०जा०। वि०लि० - अभिव्यञ्जयेत्, अभिव्यञ्जयेताम्, अभिव्यञ्जयेयुः । आत्मनेपदे
जाना)।
लटि - अभिव्यञ्जयते, अभिव्यञ्जयेते, अभिव्यञ्जयन्ते । वि०लि०-अभिव्यञ्जयेत, अभिव्यञ्जयेयाताम्, अभिव्यञ्जयेरन् ।
'प्र + 3TT + रभ' राभस्ये (आरम्भ करना) ।
(म्वादौ) आत्मनेपदे - (स० ) ।
लटि - ( प्र०पु० ) प्रारभते, प्रारभेते, प्रारभन्ते । यथा--': --' शशाङ्ककुजयोर्लग्ने स्ववर्गस्थयोर्युद्धं प्रारभते इति वि०मा० । लटि - ( म०पु० ) प्रारभसे, प्रारभेथे, प्रारभध्वे । ( उ०पु० ) प्रारभे, प्रारभाव, प्रारभामहे । यथा - स्वल्पं वृत्तविचित्रमर्थबहुलं शास्त्रप्लवं 'प्रारभे' इति बृ. जा १ / १ | वि०लि० – प्रारभेत, प्रारभेयाताम्, प्रारभेरन् ।
'लघि ' आप्यायने क्रमणे च (सन्तुष्ट करना, लंघना)। (चुरादौ ) परस्मैपदे – (स० )।
लटि — लंघयति, लंघयतः, लंघयन्ति । वि०लि० - लंघयेत्, लंघयेताम्, लंघयेयुः । यथा'वायव्यानलकोणगोऽस्ति परिघो याता न तं 'लंघयेत्', इ०वि०मा०|
'मुच' प्रमोदने, मोचने च ( हर्षित होना, छोड़ना ) ।
(चुरादौ ) परस्मैपदे – (स० ) ।
लटि - मोचयति, मोचयत:, मोचयन्ति । यथा - ' -'विधुमष्टमषष्ठमूर्ति यन्मोचयन्ति तदयम् इति वि०वृ० वि०लि०- मोचयेत्, मोचयेताम्, मोचयेयुः ।
आत्मनेपदे
लटि - मोचयते, मोचयेते, मोचयन्ते । वि०लि० - मोचयेत, मोचयेयाताम्, मोचयेरन् । 'मुल' मोक्षणे ( छोड़ना)।
(तुदादौ) परस्मैपदे – (स० ) ।
लटि - मुञ्चति, मुञ्चत:, मुञ्चन्ति । वि०लि०- मुश्चेत् मुश्चेताम्, मुझेयुः । आत्मनेपदे
लटि – मुञ्चते, मुश्चेते, मुञ्चन्ते । वि०लि०-मुश्चेत, मुश्चेयाताम्, मुचेरन् ।
For Private and Personal Use Only