________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धातुसर्गः
१९५ 'विस्तृञ्' आच्छादने (ढाँकना, घेरना, अच्छादन करना)।
(क्रयादौ) परस्मैपदे-(स.)। लटि–“विस्तृणाति, विस्तृणीत:, विस्तृणन्ति। यथा-तेनानन्दं वंशयोर्विस्तृणाति' इति वि०१०। विस्तृणाति= विस्तरयति णिजन्तर्भावः। वि०लि-विस्तृणीयात् विस्तृणायाताम्, विस्तृणीयुः।
आत्मनेपदेलटि–विस्तृणीते, विस्तृणाते, विस्तृणते। वि०लि०-विस्तृणीत, विस्तृणीयाताम्, विस्तृणीरन्। णम---प्रहत्वे = शिरसा नतो, शब्दे च (शिर से प्रणाम करना, शब्द करना)।
भ्वादौ, परस्मैपदे, (स०)। लटि-नमति, नमतः, नमन्ति। वि०लि०-नमेत्, नमेताम्, नमेयुः। 'उप+णम' उपनमने, प्रणाम करना।
(भ्वादौ) परस्मैपदे-(स०) लटि-उपनमति, उपनमत:, उपनमन्ति। यथा—एवं नरा नरदृकाणनवांशदृग्भिः पुंखेचरै 'रुपनमन्ति' नितम्बिनीनाम्।' इति वि०३०। वि०लि०-उपनमेत्, उपनमेताम्, उपनमेयुः। 'परि + णम' परिणमने (परिपाक को प्राप्त)।
(भ्वादौ) परस्मैपदे-(स०) लटि–परिणमति, परिणमतः, परिणमन्ति। यथा-परिणमति = परिपाकं प्रात्नोति। वि०लि०-परिणमेत्, परिणमेताम्, परिणमेयुः। 'प्र+णम' प्रह्वत्वे शब्दे च (प्रणाम करना, शब्द करना)।
(भ्वादौ) परस्मैपदे-(स०) लटि-प्रणमति, प्रणमत:, प्रणमन्ति। वि०लि०-प्रणमेत्, प्रणमेताम् प्रणमेयुः। शुष् शोषणे (सूखना)।
(दिवादी) परस्मैपदे--(अ०)। लटि-शुष्यति, शुष्यतः, शुष्यन्ति। यथा-'उर: पुरः शुष्यति यस्य चाम् इ०वि०१०। वि०लि०-शुष्येत् शुष्येताम्, शुष्येयुः।।
'जागृ' निद्राक्षये (जागना)। (अदादौ) परस्मैपदे-(अ०)।
लटि-जागर्ति, जागृतः, जाग्रति। यथा-'आक्षिप्यमाणो दिशि दक्षिणस्यां जागर्ति इति वि०१०। जागर्ति प्रबुध्यति यानेऽधिकृतः। वि०लि०-जागृयात्, जागृयाताम्, जागृयुः। 'ध्वन' शब्दे (शब्द करना)।
(भ्वादौ) परस्मैपदे-(स०)। लटि-ध्वनति, ध्वनतः, ध्वनन्ति। यथा-'खचरयोः सविता यदि कारणं ध्वनति सा नितरां यवनाध्वनिः। इति वि०वृ०। लटि-ध्वनयति, ध्वनयत:, ध्वनयन्ति, अथवाध्वानयति, ध्वानयत:, ध्वानयन्ति। वि०लि०ध्वनेत्, ध्वनेताम्, ध्वनेयुः। ध्वनयेत्, ध्वनयेताम्, ध्वनयेयुः, अथवा ध्वा, नयेत्, ध्वानयेताम्, ध्वानयेयुः। 'तनु' विस्तारे (फैलाना, तनना)।
(तनादौ) आत्मनेपदे-(स०)।
For Private and Personal Use Only