________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९६
ज्योतिर्विज्ञानशब्दकोषः लटि-तनुते, तन्वाते, तन्वते। यथा-'तनुगता। यदि तत्तनुते वधूः' इति वि०वृ०। वि०लि०-तन्वीत, तन्वीयाताम् तन्वीरन्।
परस्मैपदेलटि–तनोति, तनुतः, तन्वन्ति,। यथा-अयोगं निहत्यैष सिद्धिंतनोति' इति मु०चिं०। वि०लि०-तनुयात् तनुयाताम्, तनयुः।
'आ+तनु' (तनादौ) परस्मैपदे (स०)।
लटि-आतनोति, आतनुतः, आतन्वन्ति,। यथा- 'मुहूर्तचिन्तामणिमातनोति'। इति मु०चि०१/२। वि०लि०-आतनुयात्, आतनुयाताम्, आतनुयुः।
'हु' दानादनयोः, (देना, खाना)। (जुहोत्यादौ) परस्मैपदे-(स० )। लटि-जुहोति, जुहुतः, जुह्वति,। वि०लि०-जुहुयात्, जुहुयाताम्, जुहुयुः। 'मुष' स्तेये (चोरी करना)। (क्रयादौ) परस्मैपदे (स०)। लटि–मुष्णाति, मुष्णीत:, मुष्णन्ति। वि०लि०-मुष्णीयात्, मुष्णीयाताम्, मुष्णीयुः। 'चुर' स्तेये (चोरी करना)। (चुरादौ) परस्मैपदे (स०) लटि-चोरयति, चोरयत:,चोरयन्ति, वि०लि०-चोरयेत् चोरयेताम् चोरयेयः।
आत्मनेपदेलटि-चोरयते, चोरयेते, चोरयन्ते। वि०लि०-चोरयेत्, चोरयेयाताम्, चोरयेरन्। 'अव' रक्षणगतिकात्त्यादिषु (रक्षण, गमन, इच्छा प्रभ्रति)।
(भ्वादौ) परस्मैपदे (स०अ०)। लटि-अवति, अवतः, अवन्ति। वि०लि०-अवेत्, अवेताम्, अवेयुः। 'पा' रक्षणे (रक्षा करना)।
(अदादौ) परस्मैपदे (स०)। लटि-पाति, पात:, पान्ति। वि०लि०-पायात्, पायाताम्, पायुः। 'भा' दीप्तौ (शोभित होना)।
(अदादौ) परस्मैपदे (अ०) लटि-भाति, भातः, भान्ति। वि०लि०-भायात्, भायाताम्, भायुः। 'वा' गतिगन्धनयोः (जाना और बताना)
(अदादौ) परस्मैपदे (अ०) लटि-वाति, वातः, वान्ति,। वि०लि०-वायात् वायाताम्, वायुः। ‘णह' बन्धने (बांधना)।
(दिवादी) परस्मैपदे (स०अ०)। लटि–नाति, नह्यत:, नह्यन्ति। वि०लि०-नह्येत्, नह्येताम्, नह्येयुः।
आत्मनेपदेलटि-नाते, नहते नहन्ते। वि०लि०-ना, नह्ययाताम्, नोरन्। 'शुच' शोके (शोक करना, सोचना)।
(भ्वादौ) परस्मैपदे (अ०स०)। लटि-शोचति, शोचत:, शोचन्ति, वि०लि०-शोचेत्, शोचेताम्। शोचेयुः। 'मुदं हर्षे (अर्षित होना)।
For Private and Personal Use Only