________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८२
ज्योतिर्विज्ञानशब्दकोषः _अष्टचत्वारिंशत्पर्यायाः-अष्टचत्वारिंशत्, अष्टाचत्वारिंशत्, अष्टाधिकचत्वारिंशत् स्त्रियाम्। अष्टषट्कम्, षडष्टकम् चैतो त्रिलिङ्गौ।
अष्टचत्वारिंशद्वाचकशब्दाः-जिनद्वयम्, जिनयुक्, सिद्धद्वितयम्, सिद्धयुगम् चैते त्रिलिङ्गाः।
एकोनपञ्चाशत्पर्यायाः-ऊनपञ्चाशत्, एकादूनपञ्चाशत्, एकानपञ्चाशत्, एकोनपञ्चाशत्, नवचत्वारिंशत् स्त्रियाम्।
ऊनपञ्चाशद्वाचकशब्दाः-ताना: (पुं०ब०), मरुद्गणः (पु०), सप्तकृति: (खि०), सप्तवर्ग (पुं०) श्चैते ऊनपञ्चाशद्वाचकशब्दाः।
पञ्चाशत्पर्यायाः-पञ्चाशत्, दशाधिकचत्वारिंशत् स्त्रियाम्। पञ्चदशकम् (त्रि०) पञ्चदशत: परिमाणमस्य।
पञ्चादशद्वयाचकशब्दाः-अतिकृतिद्वयम्, अभिकृतिद्वयम्, तत्त्वयुगम् चैते त्रिलिङ्गाः।
एकपञ्चाशत्पर्यायाः-एकपञ्चाशत् (स्त्री०), एकाधिकपञ्चाशत् (स्त्री०), अत्यष्टित्रिकम् (त्रि०), मेघत्रिकम् त्रि०)।
द्वापञ्चाशत्पर्यायाः-द्वापञ्चाशत्, द्विपञ्चाशत्, व्यधिकपञ्चाशत् स्त्रियाम्। त्रयःपञ्चाशत्पर्याया:-त्रय:पञ्चाशत्, त्रिपञ्चाशत्, त्यधिकपञ्चाशत् स्त्रियाम्।
चतुःपञ्चाशत्पर्यायाः-चतुःपञ्चाशत्, चतुरधिकपञ्चाशत्, स्त्रियाम्। नवषट्कम् (त्रि०), षण्णवकम् (त्रि०)।
चतुःपञ्चाशद् वाचकशब्दाः-धिष्ण्ययुक्, नक्षत्रद्वयम्, भयुगम् (त्रि०)। पञ्चपञ्चाशत्प०–पञ्चपञ्चाशत्, पञ्चाधिकपञ्चाशत्, सतिथिचत्वारिंशत् (स्त्रियाम)।
षट्पञ्चाशत्पर्यायाः-षट्पञ्चाशत्, षडधिकपञ्चाशत् स्त्रियाम्। अष्टसप्तकम् (त्रि०), सप्ताष्टकम् (त्रि.)।
सप्तपञ्चाशत्प०-सप्तपञ्चाशत्, सप्ताधिकपञ्चाशत् स्त्रियाम्॥ अतिधृतित्रिकम्। त्रि०)। अष्टपञ्चाशत्प०-अष्टपञ्चाशत्, अष्टापञ्चाशत्, अष्टाधिकपञ्चाशत् स्त्रियाम्। एकोनषष्टिप०-ऊनषष्टिः, एकादूनषष्टिः, एकात्रषष्टिः, एकोनषष्टिः, नवपञ्चाशत् स्त्रियाम्।
षष्टिप०-षष्टिः (स्त्री०) एकाधिकोनषष्टिः (स्त्री०) षड्दशकम् (त्रि०), षड्दशतः परिमाणमस्य।
एकषष्टिप०–एकषष्टिः, एकाधिकषष्टिः स्त्रियाम्। द्विषष्टिप०-द्वाषष्टिः, द्विषष्टिः, व्यधिकषष्टिः (स्त्री०)।
त्रयःषष्टिप०-त्रयःषष्टिः, त्रिषष्टिः, व्यधिकषष्टिः स्त्रियाम्। नवसप्तकम् (त्रि०), सप्तनवकम् (त्रि०)।
चतुःषष्टिप०-चतुःषष्टिः, चतुरधिकषष्टिः स्त्रियाम्। अष्टाष्टकम्, (त्रि०), षोडशचतुष्कम् (त्रि०)।
चतुःषष्टिवाचकशब्दाः-अष्टकृतिः (स्त्री०), अष्टवर्गः (पुं०), आभास्वरा: (पुं०ब०), कला: (स्त्री०ब०), चतुर्घन: (पुं०), दन्तद्वयम् (त्रि०)।
For Private and Personal Use Only