________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गणनाादिसर्गः
८१ चतुस्त्रिंशद्वाचकशब्दाः-अत्यष्टिद्वयम्, घनयक, मेघगं, चैते चतस्त्रिंशद्वाचकशब्दाः।
पञ्चत्रिंशत्पर्यायाः-पञ्चत्रिंशत्, पञ्चत्रिंशतिः, पञ्चाधिकत्रिंशतिः, सतिथिविंशतिः, सतत्त्वपंक्तिश्चैते स्त्रीलिङ्गाः, पञ्चसप्तकम् (त्रि०)।
षट्त्रिंशत्पर्याया:-ट्त्रिंशत्, षट्विंशतिः, षडधिकत्रिंशति, श्चैते स्त्रीलिङ्गाः चतुर्णवकम् (त्रि०), नवचुतष्कम् (त्रि०), षट्पट्कम् (त्रि०)।
षट्त्रिंशक्षचकशब्दाः-तुषिताः, धृतिद्वयम्, पुराणयुक्, रागिण्यः, विद्यायुगम्, षट्कृतिः, षड्वर्गः, स्मृतिद्वयम् चैते षट्त्रिंशद्वाचकशब्दाः॥ ___ सप्तत्रिंशत्पर्यायाः-सप्तत्रिंशत्, सप्तविंशतिः, सप्ताधिकत्रिंशतिः, साम्बुदविंशतिश्चैते स्त्रीलिङ्गाः।
अष्टत्रिंशत्पर्यायाः-अष्टत्रिंशत्, अष्टात्रिंशत्, अष्टविंशतिः, अष्टाविंशतिः, अष्टाधिकत्रिंशतिचैते स्त्रियाम्। ___ अष्टत्रिंशद्वाचकशब्दाः-अतिधृतिद्वयम्, अतिधृतियुक्, अतिधृतियुगम् (त्रि०), चैतेऽष्टत्रिंशद्वाचकशब्दाः। ___ ऊनचत्वारिंशत्पर्यायाः-ऊनचत्वारिंशत्, एकादूनचत्वारिंशत्, एकान्नचत्वारिंशत, एकोनचत्वारिंशत्, नवत्रिंशतिश्चैते स्त्रियाम्।
चत्वारिंशत्पर्याया:-अष्टपञ्चकम् (त्रि०), चतुर्दशकम् (त्रि.), चत्वारिंशत् (स्त्री), पश्चाष्टकम् (त्रि०) चतुर्दशतः परिमाणमस्या
चत्वारिंशद्वाचकशब्दाः-कृतिद्वयम्, कृतियुक्, नखद्वयम्, नखरयुगम् चैते त्रिलिङ्गाः, चत्वारिंशद्वाचकशब्दाः।
एकचत्वारिंशत्पर्याया:-एकचत्वारिंशत्, एकाधिकचत्वारिंशत्, सेशत्रिंशत्, सस्वर्गविंशत्, स्त्रियाम्।
द्विचत्वारिंशत्प०-द्वाचत्वारिंशत्, द्विचत्वारिंशत्, द्वयधिकचत्वारिंशत्, सेनत्रिंशत् स्त्रियाम्।
द्वाचत्वारिंशद्वाचकशब्दाः-प्रकृतियुक्, मूर्च्छनाद्वयम्, स्वर्गयुगम् चैते त्रिलिङ्गाः द्वाचत्वारिंशद्वाचकशब्दाः।
त्रयश्चत्वारिंशत्पर्यायाः--त्रयश्चत्वारिंशत्, त्रिंचत्वारिंशत्, त्यधिकचत्वारिंशत्, सविश्वत्रिंशत्
स्त्रियाम्।
चतुश्चत्वारिंशत्पर्याया:-चतुश्चत्वारिंशत्, चतुरधिकचत्वारिंशत्, ससिद्धविंशतिः, सेन्द्रविंशत् स्त्रियाम्। रुद्रचतुष्कम् (त्रि०)।
चतुश्चत्वारिंशद्वाचकशब्दाः-आकृतिद्वयम्, आकृतियुक्, जातिद्वितयम्, जातियुगं चैते त्रिलिङ्गाश्चतुश्चत्वारिंशद्वाचकशब्दाः।
पञ्चचत्वारिंशत्पर्यायाः-पञ्चचत्वारिंशत्, पञ्चाधिकचत्वारिंशत् स्त्रियाम्, नवपञ्चकम्, पञ्चनवकम्, तिथित्रिकम् चैते त्रिलिङ्गाः।
षट्चत्वारिंशत्पर्यायाः-षट्चत्वारिंशत्, षडधिकचत्वारिंशत्, साष्टित्रिंशत् स्त्रियाम्। षट्चत्वारिंशद्वाचकशब्दाः-विकृतिद्वयम्, विकृतियुक्, विकृतियुगम् चैते त्रिलिङ्गाः। सप्तचत्वारिंशत्पर्यायाः-सप्तचत्वारिंशत्, सप्ताधिकचत्वारिंशत्, सर्भविंशति: स्त्रियाम्।
For Private and Personal Use Only