________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गणनादिसर्गः
८३
पञ्चषष्टिपर्यायाः --- पञ्चषष्टिः (स्त्री०), पञ्चाधिकषष्टि: (स्त्रि०), त्रयोदशपञ्चकम् (त्रि०)। षट्षष्टिप० – षट्षष्टि: (स्त्रि०), षडधिकषष्टिः (स्त्री०)। एकादशषट्कम् (त्रि० ) । सप्तषष्टिप० – सप्तषष्टिः (स्त्रि०) सप्ताधिकषष्टिः (स्त्री०)।
अष्टषष्टिप० - अष्टषष्टिः, अष्टाषष्टिः, अष्टाधिकषष्टिः (स्त्री० ) ।
एकोनसप्ततिप० – ऊनसप्ततिः, एकादूनसप्ततिः, एकान्नसततिः, एकोनसप्ततिः, नवषष्टिः स्त्रियाम् ।
सप्ततिप० – सप्ततिः (स्त्रि०), एकाधिकोनसप्ततिः (स्त्री०), सप्तदशकम् ( त्रि०), सप्तदशतः परिमाणमस्य ।
Acharya Shri Kailassagarsuri Gyanmandir
एकसप्ततिप० - एकसप्ततिः, एकाधिकसप्ततिः (स्त्री०)।
एकसप्ततिवाचकशब्दाः -- मन्वन्तरम् (न०)।
द्विसप्ततिप० - द्वासप्ततिः, द्विसप्ततिः द्व्यधिकसप्ततिः (स्त्री०), अष्टनवकम् द्वादशषट्कम्, नवाष्टकम् (त्रि०)।
त्रिसप्ततिप० - त्रयः सप्ततिः, त्रिसप्ततिः, त्र्यधिकसप्ततिः (स्त्री० ) ।
0
चतुःसप्ततिप० - चतुःसप्ततिः, चतुरधिकसप्ततिः (स्त्री० )
पञ्चसप्ततिप० - पञ्चसप्ततिः, पञ्चाधिकसप्ततिः (स्त्री०), पञ्चदशपञ्चकम् (त्रि०)। षट्सप्ततिप -षट्सप्ततिः, षडधिकसप्ततिः (स्त्री० ) ।
सप्तसप्ततिप० – सप्तसप्ततिः, सप्ताधिकसप्ततिः (स्त्री०), एकादशसप्तकम् (त्रि०)। अष्टसप्ततिप० - अष्टसप्ततिः, अष्टासप्ततिः, अष्टाधिकसप्ततिः (स्त्री० ) । ऊनाशीतिप० – ऊनाशीतिः, एकादूनाशीतिः, एकान्नाशीतिः, एकोनाशीतिः,
-
नवसप्ततिः
(स्त्री०)।
अशीतिप० – अशीतिः, एकाधिकोनाशीतिः (स्त्री०), अष्टदशकम्, दशाष्टकम्, विंशतिचतुष्कम्, षोडशपञ्चकम् त्रि०) । अष्टदशतः परिमाणमस्य ।
एकाशीतिप० - एकाशीतिः, एकाधिकाशीतिः (स्त्री०), नवनवकम् (त्रि०)।
एकाशीतिवा ० – नवकृति: (स्त्री०), नववर्ग: (पुं० )।
द्व्यशीतिप० - द्व्यशीतिः, द्व्यधिकाशीतिः (स्त्री० ) ।
त्र्यशीतिप० - त्र्यशीतिः, त्र्यधिकाशीतिः (स्त्री० ) ।
चतुरशीतिप० - चतुरधिकाशीतिः (स्त्री०), द्वादशसप्तकम् ( त्रि०)। पञ्चाशीतिप० – पञ्चाशीतिः, पञ्चाधिकाशीतिः (स्त्री०), सप्तदशपञ्चकम् (त्रि०)।
षडशीतिप० - षडशीतिः, षडधिकाशीतिः (स्त्री) |
सप्ताशीतिप० -- सप्ताशीतिः, सप्ताधिकाशीतिः (स्त्री) ।
अष्टाशीतिप० - अष्टाशीतिः, अष्टाधिकाशीतिः (स्त्री०), एकादशाष्टकम् (त्रि०)।
For Private and Personal Use Only