________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३४
ज्योतिर्विज्ञानशब्दकोषः सूतिस्नानप०–प्रसववतीस्नानम्, प्रसूतास्नानम्, सूतिकास्नानम्, सूतिस्नानम्।
सूतिकाक्वाथप०--प्रसववतीक्वाथम्, प्रसूतापथ्यम्, सूतिकाक्वाथम्, सूतिक्वाथम्, सूतिपथ्यम्।
षष्ठ्युत्सवप०-षष्ठीमहोत्सवः, षष्ठ्युत्सवः। स्तनपानप०-दुग्धपानम्, पयःपानम् स्तनपानम्,स्तन्यपानम्। नामकरणप०-उत्थानम्, नामकरणम्, नामकृतिः, नामकृत्यम्, नामक्रिया, नामविधानम्। निष्क्रमप०–अब्दपूर्तिः, उपनिष्क्रमणम्, निष्काशनम्, निष्क्रम: निष्क्रमणम्।
अन्नप्राशनप०-अन्नकाशनम्, अन्नप्राशनम्, अन्नादनम्, अन्नाशनम्, अशनम्, प्राशनम्, बालान्नभुक्तिः।
केशाधिवासनप०-काचाधिवासनम्, केशाधिवासनम्, शिरसिजाधिवासनम्।
चूडाकर्मप०-चूडा, चूडाकरणम्, चूडाकर्म (अन्), चूडाकृत्यम्, चूडाक्रिया, चौलम्, चौलकर्म (अन्)।
क्षौरप०-क्षौरम् क्षौरकृत्यम, क्षौरक्रिया, मुण्डनम्, मुण्डनक्रिया, वपनम्, वपनक्रिया।
कर्णवेधप०-कर्णच्छेदनम्, कर्णवेधः, कर्णवेधनम्, घ्राणवेधः, शब्दग्रहवेधः, श्रवणवेधनम्, श्रवणवेधविधानम्, श्रुतिवेधकर्म (अन्), श्रुतिवेधनम्।
वटुप०-आजिनी (इन्), गुरुकुलवासी (इन्), माणवकः, मेखली (इन्), वटुः, वटुकः। मेखलाप०-मेखला, मौञ्जः, मौञ्जी
ब्रह्मसूत्रप०-उपवीतम्, देवलक्ष्म (अन्), द्विजायनम्, पवित्रम्, ब्रह्मसूत्रम्, यज्ञसूत्रम् यज्ञोपवीतम्।
ब्रह्मचारिप-ब्रह्मचारी (इन्), मुख्याश्रमी (इन्), वर्णी (इन्), व्रती (इन्)। __ व्रतबन्धपर्यायाः-आनयः, उपनयः, उपनयनम्, उपनायः, उपनायनम्, ब्रह्मसूत्रधृतिः. मेखलबन्धः, मेखलाबन्धनम्, मौञ्जरसनाबन्धः, मौजीनिबन्धनम्, मौजीबंधः, मौजीबंधनम्, यज्ञसूत्रधारणम्, वटूकरणम्, व्रतबंध:, व्रतादेशः।
वरप०-उपयन्ता (न्तु), कन्यार्थी (इन्), कुमारः, परिणेता (तृ), वरः, विवोढा (ढ), वोढा (ढ)।
वधूप०-कन्या, कुमारिका, कुमारी, वधुका, वधूः, वरार्थिनी। जन्मपत्रीप०-जननपत्री, जन्मपत्रम्, जन्मपत्रिका, जन्मपत्री।
वरवथ्योर्जन्मपत्रीमेलनप०-मिलनम्, मेल:, मेलनम्, युक्ति:, युतिः, योगः, संयोग:, समता, सम्मिलनम्।
कूटप०-अष्टकूट: कूटः, वर्णादिः।
कुटभेदाः-(१) वर्णः, (२) वश्यम्, (३) तारा:, (४) योनिः, (५) ग्रहमैत्री, (६) गणमैत्री, (७) भकूट: (राशिकूटः), (८) नाडी, चेत्येतेऽष्टकूटा: संति।
वर्णप्रभेदाः-(१) ब्राह्मण: (२) क्षत्रियः, (३) वैश्यः, (४) शूद्रः। इत्येते चत्वारो वर्णाः सन्ति। अत्र ‘वर्णाधिका वधूर्नशस्ता'।
For Private and Personal Use Only