________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६९
शब्दव्युत्पत्तिसर्ग:सर्गः
अथ साम्प्रतं वध्यवधकभावसम्बन्धमाहुः'वध्या-च्छासन-भिद द्वेषि-ध्रुग-जिद् -ध्वंस्य-रि-सूदनाः। दार्य-ऽन्तकारि-मथन-दर्पच्छिद्-दमना-न्तकाः।। जयि-मर्दन-हन्-घाति-केतु-हन्तृ-निषूदनाः।।४५।। इति।
व्याख्या-वध्यादिति। दारीति च। वध्योघात्यः तद्वाचिन: शब्दात्परत: शासनादयो निषूदनान्तास्तद्वतां वधकानां नाम आहुः। यथा--पुरशासनः, पुरभिद्, पुरद्वेषी, पुरध्रुक्, पुरजित्, पुरध्वंसी, पुरारि:, पुरसूदनः, पुरदारी, पुरान्तकारी, पुरमथनः, पुरदर्पच्छिद्, पुरदमनः, पुरान्तकः, पुरजयी, पुरमर्दनः, पुरहा, पुरघाती, पुर- केतुः, पुरहन्ता, पुरनिषूदनः 'शिव:'। अन्धकरिपुः अन्धकसूदनः, असुरारि: कामान्तकः, कामारि:, क्रतुध्वंसी, गजदैत्यभिद्, गजारिः, तमोहा, त्रिपुरान्तकः, त्रिपुरारिः, दक्षाध्वरातिः, पुरद्विट, भगनेत्रान्तकः, मखरिपुः, लुलायवाहारि: विषान्तकः, सम्बरारि, स्मरहर;, इत्यपि। एवं कालदमनी, चण्डहंत्री, निशुम्भमथनी, महिषमथनी, मुण्डघातिनी, रक्तबीजमर्दिनी, शंभुमथनी 'पार्वती'। इति।
'कामजित्, क्रौञ्चदारणः, क्रौञ्चवैरी, क्रौञ्चाराति:, तारकजित्, तारकवैरी, तारकारिः, महिषार्दनः, ‘स्कन्दः' इति।
'अरिष्टसूदनः अरिष्टहा, कंसजित्, कंसारातिः, कालनेमिहरः, कालनेम्यरिः, कालियदमनः, कालियशासन:, कालियारि:, केशिसूदनः, केशिहा, कैटभजित्, कैटभारिः, चाणूरसूदन:, जरासन्धारि: तमोहा, दानवशत्रुः, दैत्यशत्रुः, दैत्यारि:, द्विविदारि: धेनुकध्वंसी, धेनुकसूदनः, नरकान्तकः, नरकारातिः, नरकारिः, पूतनादूषणः बलिध्वंसी, बलिबन्धनः, बलिबैरी, बाणजित्, मधुमथनः, मधुरिपु, मध्वरिः, मुरमर्दनः, मुररिपुः, मुरारि:, मैन्दमर्दनः, यमलार्जुनभञ्जन:, राहुभेदी, राहुमूर्धभिद्, राहुमूर्धहर:, राहुवैरी, वृषशत्रु:, शकटारिः, शिशुपालनिषूदनः, साल्वारि:, सुरारिहा, हयग्रीवरिपुः, हिरण्यकशिपुविदारण:, 'विष्णुः'। इति।
कालिन्दीकर्षण:, कालिन्दीभेदन:, द्विविदहन्ता, प्रलम्बघ्नः, प्रलम्बभिद्, मुष्टिकन:, यमुनाभिद्, यमुनाकर्षणः, रुक्मिदर्पच्छिद्, रुक्मिदारण:, रुक्मिदारी, रुक्मिभिद् ‘बलदेव:'। इति। 'शमान्तकः, शिखिमृत्युः, मनोदाही, मन्मथः, कामदेवः। इति।
शम्बरसूदनः, शम्बरारिः, शूर्पकाराति:, शूर्पकारिः। प्रद्युम्नः। इति। 'बाणारि: अनिरुद्धः' इति।
अदिद्विट् अद्रिभिद्, गोत्रभिद्, जम्भभेदी, जम्भरिपुः, जम्भारिः, नमुचिनिषूदनः, नमुचिसूदनः, पर्वतारि, पाकनिषूदनः, पाकशासनः, पुलामनिषूदनः, पुलोमशत्रुः, पुलोमारि:, बलनिषूदनः, बलरिपुः, बलहा, बलारातिः, वृत्रनिषूदनः, वृत्रहा, वृत्रारि, शैलारि: ‘इन्द्रः' इति।
अथात्र विशेषमाह:'दृश्यते विवक्षायां वृषवाहनोऽस्य च वाह्यत्वे। स्यात्सत्त्वे तु वृषपतिवृषलाञ्छनश्च धार्यत्वेऽपि
For Private and Personal Use Only