________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
मुहूर्त्तादिसर्ग:
१३९
तरु:, दु:, द्रुमः, द्वीप: धरणीरुहः, नः, नगः, नन्द्यावर्त:, नाग, पर्णी (इन्), पलाशी (इन्), पादपः, पुलाकी (इन्), पुष्पदः, पुष्पफलदः, पुष्पफली (इन्), फलद:, भूज:, भूरुट् (ह), भूरुहः, महीज: महीरुहः, रूक्षः, वनस्पतिः, वसुः, वह्निजन्मा (अन्), वह्निभूः, विटपी (इन्), विष्टरः, वृक्ष:, शाखी (इन्), शाल, शिखरी (इन्), साल:, सीमाकः, सीमिकः, स्कन्धी (इन्), स्थिर, हरित् (द्), हरितच्छदः, हरिदु:, पेड़ 'गाछ' 'विरुवा' इति च भाषा ।
काष्ठपर्यायाः - काष्ठम्, दलिकम्, दारु, दारुमात्र: स्थाणु 'लकड़ी' इति भाषा । प्रस्तरप० - अश्मा (अन्), उपल:, काचक:, ग्रावा (अन्), दृश (ष) त् (द्), पारटीट:, पारारुकः, पारावुकः, पाषाण:, प्रस्तर:, मृन्मरुः, शिला, 'पत्थर' इति भाषा ।
मृत्तिकाप ० - तुवरी, मृत्तिः, मृत्तिका, मृत् (द्), मृदा, || 'मिट्टी' इति भाषा । पाषाणचूर्णप० - पाषाणक्षोदः, प्रस्तरचूर्णः, शिलारज: (अस्), 'सिमेण्ट' इति भाषा । सुधाप ० – कटशर्करा, लेपनम्, लेपनद्रव्यम्, सुधा, सौधभूषणम्। चूना इति भाषा । इष्टकाप०- - इष्टका, दग्धमृत्खण्डम्, दग्धमृच्छकलम्। 'ईण्ट' इति भाषा । शिल्पप ० – कर्म (अन्), कला, शिल्पम्, विज्ञानम् ।
शिल्पिप० - कारी (इन्), कारुः, कारुकः, प्रकृतिः, शिल्पकारः, शिल्पी (इन्), 'मिस्त्री ' 'राज: ' ओड इति च भाषा ।
वर्द्धकिप० - काष्ठतट् (क्ष), काष्ठतक्षकः, तक्षा (अन्), त्वष्टा (ष्ट्), रथकृत् (द्), रथकारः, वर्द्धकिः, शिल्पकारः, शिल्पकारी (इन्) । 'बढई' इति भाषा |
शयनगृहप०- -अपवरकः, गर्भागारम्, वासौक: (अस्) । शेषस्त्वन्यत्र । खट्वाप ० - खट्वा, पर्य्यङ्कः, पल्यङ्कः, मञ्चः, मञ्चकः ।
शय्याप ० - तलिमम्, तल्पम्, शयनम, शयनीयम्, शय्या |
निद्राप ० – तन्द्रा - न्द्रिः -न्द्री, तामसी, नन्दीमुखी, निद्रा, प्रमीला, शयनम्, श्वासहेतिः, सलय:, संवेशः, स्वापः ।
अधिकनिद्राप ० - सुखसुप्तिका, सुप्तम्, सुष्वापः ।
मनुष्यप ० – मनुजः, मनुष्यः, मानवः, शेषस्तु देववर्गे । पुरुषप ० – नरः, पुरुष:, शेषस्तु देववर्गे । पतिप० 0- -धव, पतिः, भर्ता (तृ), शेषस्तु रवौ । स्त्रीप ० – नारी, महिला, स्त्री, शेषस्तु सरस्वत्याम्।
पत्नीप० – गृहिणी, पत्नी, भार्या, शेषस्तु सरस्वत्याम्।
Acharya Shri Kailassagarsuri Gyanmandir
स्त्रीचिह्नम्।
शिश्नप० ० – कामलता, पुंश्चिह्नम्, मेढ्रः, मेहनम्, लङ्गुलम्, लाङ्गुलम्, लिङ्गम्, शङ्कुः, शिश्नम्, शेप:, शेप: (अस्) (न०), शेफः, शेफः (अस्) ( न० ) ।
योनिप 01
-अपत्यपथः, च्युतिः, बुलिः, भगः, योनि, स्मरकूपिका, स्मरमन्दिरम्
-आनन्दप्रभवम्, इन्द्रियम् किट्टवर्जितम्, निषेकम्, पुंस्त्वम्, पौरुषम्, प्रधान
वीर्य्यप०
For Private and Personal Use Only