________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
ज्योतिर्विज्ञानशब्दकोषः गुणनप०-आहतम्, गुण्यम्, हतम्, शेषस्तु गणनावगें। पिण्डप०-गुणनफलम्, पिण्डम्, विस्तृतिदैाहति:।
वास्त्वादीनां नामानि–(१) वास्तु, (आयः), (२) वार:, (३) अंशकः, (४) धनम् (द्रव्यम्), (५) ऋणम्, (६) नक्षत्रम्, (७) तिथि:, (८) योगः, (९) आयुः (उष्) चैते वास्त्वादयो नव वास्तुशास्त्रोक्तगणितविधिनाऽऽनेया: इति।
वास्तुपर्यायौ--आयः, वास्तु।। नृपमन्दिरपर्यायाः-नृपमन्दिरम्, भूपालभवनम्, राजनिकेतनम्, सौधम्। विमानप०-विमानम्, सम्राड्भवनम्, सार्वभौमगृहम्।
तद्भेदाः-(१) नन्दावर्तः (नन्द्यावर्तः), (२) रुचक, (३) वर्द्धमानः, (४) विच्छन्दक: (विच्छर्दकः), (५) सर्वतो भद्रः, (६) स्वस्तिक:। विशेषस्तु वास्तुशास्त्रे मदीये बृहत्संहितायां च द्रष्टव्यः।
प्रासादपर्यायाः-देवमन्दिरम्, प्रसादनः, प्रासादः, राजमन्दिरम्। हर्म्यप०-धनिवासः, हर्म्यम्। देवस्थानप०-आयतनम्, चैत्यम्,देवस्थानम्, मन्दिरम्, सुरसा (अन्), सुरालयः। यज्ञस्थानप०-अध्वरशाला, क्रतुशाला, मखशाला, यज्ञशाला, यज्ञस्थानम्। . हविर्गेहपर्यायाः-हविगृहम्, हविगेंहम्, हविर्भवनम्, होत्रीयम्। शान्तिगृहप०-आथर्वणम्, शान्तिगृहम्, शान्तीनिकेतनम्, शान्तीसदनम्। छात्रवृतिप०-आवसथः, आवसथ्यम, छात्रालयः, मठः। जिनमन्दिरप०-आयतनम्, चैत्यम्, जिनसद्म (अन्), विहारः। पर्णशालाप०-उटज:, पत्रशाला, पर्णशालम्, पर्णशाला, (झोपड़ा इति भाषा)। शयनागारप०-अपवरकः, गर्भागारम्, वासौक: (अस्), शयनागारम्, शयनास्पदम्। कोशप०-कोश:-षः, भाण्डागारम्, (भण्डार, खजाना, तहसील, इति च भाषा)। सूतिकागृहप०-अरिष्टम्, प्रसूतिभवनम्, सूतिकागृहम्। अन्नदानादिगृहप०–अन्नदानाद्युदवसितम्, प्रतिश्रयः, सत्रशालम्, सत्रशाला। पानीयशालाप०-जलशाला, पानीयशाला, प्रपा। गोशालाप०-गोशाला, सन्दानिनी, सुरभिशाला। शिल्पिशालाप०-आवेशनम्, शिल्पिशाला। अश्वशालाप०-अश्वशाला, वाजिशालम्-ला, मन्दुरा। 'घोड़शाल इति भाषा। हस्तिशालाप०-गजशाला, चतुरम्, हस्तिशाला। पाकस्थानप०-पाकस्थानम्, महानसम्, रसवती, सूदशाला। मुनिस्थानप०-आश्रमः, मुनिकुटी, मुनिस्थानम्।
वृक्षप०-अंह्निपः, अगः, अगच्छ:, अगमः, अंघ्रिपः, अद्रिः, अनोकहः, आगम:, आरोहकः, उरुः, ऊर्णः, करालिकः, कारस्करः, कुचि:, कुज:, कुञ्जः, कुट: कुटारः, कुठः, कुठारु:, कुठिः, कुरुहः, क्षितिज:, क्षितिरुहः, गच्छ:, चरणपः, जन्तुः, जर्णः, जीर्णः,
For Private and Personal Use Only