________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३७
मुहूर्तादिसर्गः व्रतमोक्षणम्, समावर्तः, समावर्तनम्, समावर्तनकम् स्नानम्।
वधूप्रवेशप०-नववधूप्रवेशः, नववधूप्रवेशनम्, वधूप्रवेशः, वधूसन्निवेश:, वधूसनिवेशनम्, एष तु विवाहतोऽष्टिदिनान्तराले कार्य:।।
द्विरागमप० द्विरागमः, द्विरागमनम्। एषु तु विषमे मासे वर्षे वा कार्यः।
यात्रापर्यायाः-अभिनिर्याणम्, गतिः, गमः, गमनम्, प्रयाणम्, प्रयाणकम्, प्रसरणम्, प्रस्थानम्, यात्रा, व्रज्या।
दोषप०-दूषणम्, दोषः।
दोषभेदाः-(१) वेधः (पञ्चशलाकासप्तशलाकाजन्यः), (२) लत्ता (लात), (३) युतिः (गोचरग्रहचार:), (४) वजः, (५) बाणः (मृत्युपञ्चकम्), (६) जामित्रम् (यामित्रम्), (७) पात: (रवीन्द्रो:क्रान्तिसाम्यम्), (८) खार्जुरवेधः, (९) दिग्योगः, (१०) उपग्रहश्चैते दशदोषाः सन्ति। ते विवाहादौ वर्जनीयः।
इहान्येऽपि दोषाः सन्ति। तेषां नामानि यथा(१) संवत्सरान्तिमपक्ष: (चैत्रकृष्णपक्षः), (२) आश्विनकृष्ण (महालय) पक्षः, (३) भीष्मपञ्चकम्, (माघशुक्लैकादशीतः पञ्चदिनात्मकः कालः), (४) यमपञ्चकम् (कार्तिककृष्णत्रयोदशीतः पञ्चदिनात्मक: काल:), (५) विश्वघस्रपक्ष: (त्रयोदशदिनात्मक: पक्ष:), (६) गुर्वादित्ययोगः, (७) ग्रहणदिनम्, (८) त्रिविधोत्पातदिनम्, (९) तिथिहानि: (सवमदिनम्), (१०) तिथिवृद्धिः, (११) क्षयमासः, (१२) मलमासः (अधिकमास:), (१३) पित्रोः श्राद्ध (तिथि) दिनम्, (१४) विष्टिकरणम् (भद्रा), (१५) नष्टचन्द्रः (कृष्णचतुर्दशीतस्त्रिदिनात्मकः काल:), (१६) जन्ममासः, (१७) जन्मतिथि:, (१८) जन्मनक्षत्रम्, (१९) शुक्रास्त:, (२०) गुर्वस्त:, (२१) तयोः शैशववार्द्धके, (२२) सिंहमकरस्थेज्य:, (२३) वक्रगुरुः, (२४) अतिचारगुरुः, (२५) होलाष्टकम्, (२६) सेन्दुलग्नम्, (२७) सपापलग्नम्, (२८) सेन्दुलग्नांश: (२९) सपापलग्नांशश्चेत्यन्ये दोषाः सन्ति।
(१) चन्द्रशुद्धिः (२) लग्नशुद्धिः, (३) गुरुशुद्धिः, (४) रविशुद्धिः, (५) ताराशुद्धिः, (६) नैधनशुद्धिः-श्वेत्यादयोऽपि विवाहादीनां मुहूर्तेष्वपेक्षिताः।
गृहपर्यायाः-गृहम्, गेहम्, वेश्म (अन्), सद्य (अन्), शेषस्तु देवे। वास्तुप०-आय:, गृहभूः, गृहार्हभूमिः, वास्तु, वेश्मभूमि:, सदनभूमिः। हस्तप०–करः, पाणिः, हस्त: शेषस्त्वन्यत्र।
वास्तुभेदाः-(१) ध्वज:, (२) धूमः, धूम्रः), (३) हरि: (सिंहः), (४) श्वा (अन्) (कुक्कुरः), (५) गौ: (गो) (वृषभः), (६) खर: (गर्दभः), (७) इभ: (हस्ती गजो वा), (८) ध्वांक्षक: वायस: काको वा), इत्यष्टावायाः सन्ति।
दैर्घ्यपर्यायाः-आयतिः, दीर्घता, दैय॑म्, (लम्बाई इति भाषा)।। विस्तृतिप०-विस्तरणम्, विस्तारः, विस्तृतिः, (चौड़ाई इति भाषा।)।
For Private and Personal Use Only