________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१४०
ज्योतिर्विज्ञानशब्दकोषः
धातुः, बलम्, बीजसमुद्भवम्, रेतः (अस्) (न०), वीर्य्यम्, नरनारीप० – जम्पती, जायापती, दम्पती, भार्यापती ।
अथवा
द्वन्द्वम्, नृयुग्मम्, मिथुनम्, स्त्रीपुंसौ (पुं० द्वि०)।
मैथुनप० – कामकेलिः (स्त्री०), ग्राम्यधर्म्म:, निधुवनम्, पशुक्रिया (स्त्री०), पशुधर्म्मः, मैथुनम्, मोहनम्, रतम्, रति: (स्त्री०), रह: (अस्) (न०), व्यवाय:, संवेशनम्, सम्प्रयोगः, सम्भोगः, सुरतम्।
रक्तशुक्रमिश्रणप० – ऊल्बम्, कललम्।
दौहृदप ० - दोहदम्, दौहृदम्, लालसा, श्रद्धा।
Acharya Shri Kailassagarsuri Gyanmandir
आधानप ० – आधानम्, गर्भाधानम्, निषेकः, बीजप्रक्षेपकालः ।
गर्भाशयप ० – उल्बम्, गर्भाशयः, जरायुः, गर्भझिल्ली' इति भाषा ।
"
शुक्रम्।
दोहदान्विताप ० - दोदान्विता,
0
श्रद्धालुः । गर्भप० – गरभः, गर्भः, दोहदलक्षणम्, भ्रूणः ।
गर्भवतीप० – अन्तर्वत्नी, आपन्नसत्त्वा, उदरिणी, गर्भवती, गर्भिणी, गुर्विणी, गुर्वी। - वैजनन:, सूतिमा: (अस्), सूतिमासः, जन्ममासः ।
प्रसवमासप ० -
प्रशवप ० – उद्भवः, प्रसवः, प्रसूति: (स्त्री), विजननम्, सव:, समुद्भवः ।
प्रसूताप ० – जातसन्ताना, जातापत्या, नवप्रसूता, प्रजाता, प्रसववती, प्रसूता, प्रसूतिका, विजाता, सूतका, सूतिका ।
उपसूतिकाप ० - उपसूतका, उपसूतिका, उपप्रसूता, उपप्रसूतिका ।
सूतिकागृहप० अरिष्टम् सुतिकागारम्, सूतिकागृहम्, सूतिकागेहम्, सूतिकाभवनम्, सूतिकावासः, सूतिगृहम् ।
पुत्रप - आत्मज:, तनयः, नन्दनः, पुत्रः, शेषस्त्वन्यत्र । पुत्रीप० – आत्मजा, कन्या, दुहिता, पुत्री, शेषस्त्वन्यत्र ।
बालकप ० - अर्भ:, अर्भकः, उत्तानशयः, कुमारः, कुमारकः, क्षीरकण्ठः, क्षीरकण्ठकः, क्षीरपः, गर्भः, डिम्भ:, दारकः, पाकः, पृथकः, पोत, पोतकः, बालः, बालकः, बालिशः, माणवकः, मुष्टिन्धयः वटुः, वत्सः, शाव:, शावकः, शिशुः, शिशुकः, स्तनन्धयः, स्तनपः । ।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ॰ सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे मुहूर्त्तादिसर्गः दशमः ॥१०॥
For Private and Personal Use Only
आयुर्दायादिसर्गः - ११
आयुः पर्यायाः - आयुः (पु०), आयु: (उस्) (नि०), जीवितकाल:, परमायुः (उस्)(न०)|| आयुष्यप ० - आयुष्यम्, पथ्यम्।
अरिष्टप० – अरिष्टम्, अशुभम्, कष्टम् जन्यं, रिष्टम् ।
अरिष्टभेदाः – (१) गण्डारिष्टम्, (२) चन्द्रारिष्टम्, (सु) ग्रहारिष्टम्, (४) योगारिष्टम्,