________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४
ज्योतिर्विज्ञानशब्दकोषः (इन्), मरीचिमाली (इन्), महसांपतिः, महसामीशः, मृणालिनीश:, यमजनक:, रात्रिनाशनः, लोकबान्धवः, लोकलोचनः, वासरकरः, वासरनाथः, वासरमणिः, वासरेश्वरः, सरण्यूजानि:, सरण्यूभर्ता (४०), सरोजबन्धुः, सरोजिनीश:, सहस्रकरः, सहस्रपादः, सहस्ररश्मिः, सुग्रीवपिता (तृ), हरिद्गन्धर्वः, हरिद्वाहन:, हिरण्यरेता: (अस्), अतुषारकरः, अतुहिनधामा (अन्), अतुहिनरश्मिः, अतुहिनरुचिः, अदितितनयः, अदितिनन्दनः, अनूरुसारथिः, अम्बरमार्गग:, अम्बुजबान्धव:, अम्बुजिनीपति:, अम्भोजिनीप्रेया: (अस्), अम्भोजिनीस्वामी (इन्), अरुणकिरण:, अरुणसारथिः, अशिशिरकरः, अशिशिररश्मिः, अशीतकिरणः, अशीतदीधिति:, अशीतमरीचि:, अशीतलकेतुः, अहिममयूखः, कमलबान्धवः, कमलिनीनाथ:, कमलिनीभर्ता (तृ), कुमुद्वतीशत्रुः, कृतान्तजनकः, खररश्मिमाली (इन्), चक्रवाकबन्धुः, चक्रवाकसुहृत् (द्), जलजिनीबन्धुः, तमिस्राभियाती (इन्), तिमिरविनाशः, तिमिरविनाशी (इन्), त्रिजगन्नमस्यः, दहनकिरणः, दशशतकर:, दशशतरश्मिः, दिवसाधिनाथ:, धुचरनायकः, ध्वान्तध्वंसविधिः, नलिनीदयित:, नलिनीवनेशः, नलिनीवल्लभः, नलिनीविलासी (इन्), निदाघदीधितिः, निदाघांशुमाली, पङ्कजबान्धवः, पङ्कजबोधनः, पङ्कजिनीपतिः, पङ्केरुहबन्धुः, पद्मिनीदयितः, पद्मिनीनायकः, पद्मिनीपालकः, पद्मिनीरमण:, पद्मिनीवल्लभः, प्रत्यूषडम्बरः, महसामधिपः, यमुनाजनकः, लोकप्रकाशनः, वासरनायकः, शीतेतररश्मिः, संवत्सरपथः, सप्ततुरङ्गमः, सरोजबान्धवः, सरोजिनीपतिः, सरोजिनीराजः, सरोरुहसृहत्, (द), सहस्रकिरणः, सहस्रदीधितिः, सहस्रमयूखः, सांतत्सररथः।
(७) अम्बुजिनीवनेशः, अशिशिरकिरणः, अशिशिरदीधितिः, तिग्ममरीचिमाली (इन), तीक्ष्णमयूखमाली (इन्), दशशतकिरणः, दशशतमयूखः, धर्मराजजनकः, पद्मिनीप्राणपाल:, वनजवनपतिः, वासराणांविधाता (तृ), सप्तलोकैकचक्षुः, (ए)
(८) अम्भोजवनप्रकाशी (इन्), कमलिनीकाननेशः, दशशतकरमूर्ति:, राजीवजीवितेश्वरः, सहस्रमरीचिमाली (इन्), हरिततुरगनाथ:, हारितहरितवाजी (इन्),
(९) कमलिनीपरिणायकः, पङ्केरुहनिकरबन्धुः, भुवनत्रयचूडामणिः, सरोजिनीजीवितेश्वरः, सरोजिनीप्राणाधिनाथः, सहस्रपत्रवनबन्धुः,
(१०) अरविन्दकानननायकः, हषीकेशपदौकसांपतिः, (११) सरसीरुहकानननायक: (१३) सकललोकचक्रवालचक्रवर्ती (इन्)। ग्रहणपर्यायाः-उपप्लव:, उपरागः, ग्रहः, ग्रहणम्, राहुग्रासः, राहुस्पर्शः। प्रस्तपुष्पवत्प०-उपरक्तौ, परिग्रहौ। बिम्बप०-बिम्ब:, मण्डलम्, शेषपर्यायास्त्वन्यत्र।
परिधिप०-उपसर्यकम, उपार्कम, परिधि:, परिवेश:, परिवेशनम्, परिवेषः, परिवेषकः, परीवेशः, परीवेशनम्, परीवेषः, मण्डलम्।
भर्तृप०-अनुगः, अभिकः, अभीक:, असुप: अर्य:, उपयन्ता (न्त्र), कमिता (४), कान्तः,
For Private and Personal Use Only