________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः ग्रहजातिनामानि-(१) क्षत्रियः, (२) तपस्वी, (३) सुवर्णकार:, (४) ब्राह्मणः, (५) वणिक् (ज्), (६) वैश्य: (७) शूद्रश्चैता अर्कात् क्रमाद् ग्रहजातयः सन्ति।
द्विपदग्रहनामनी-गुरुशुक्रश्चैतौ द्विपदौ स्तः।। चतुष्पदग्रहनामनी-भौम: शनिश्चैतौ चतुष्पदौ स्त:। पक्षिग्रहनामनी-रवि: बुधश्चैतौ विहङ्गमौ स्तः।
सरीसृपाकारग्रहनाम-चन्द्रोऽयं सरीसृपाकारोऽस्ति। ॥ इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे ग्रहसर्गः पञ्चमः।।५।।
अथ मानसर्गः-६ मानपर्यायाः-इयत्ता, परिमाणम्, परिमितिः, प्रमाणम्, (अजहल्लिङ्गम्), प्रमितिः, मानम्।
मानार्थवाचकशब्दाः-(१) यौतवम् (पौतवम्) (२) द्रुवयम्, (३) पाय्यम्, चेति वयोमानार्थवाचकशब्दाः स्युः।
तदुक्तममरेण-'यो (पौ) तवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् इति अम०२/९/८/५ मानभेदाः-(१) तुलामानम् (२) प्रस्थमानम्, (३) अङ्गुलिमानम्, चेति मानस्य त्रयो
भेदाः स्युः।
अत्राहामरसिंह:'मानं तुलाङ्गलिप्रस्थैः' इति अम०२/९/८५। हेमचन्द्रेण तु स्पष्टमुक्तम्
'तुलाद्यैः पौ (यौ) तवं मानं द्रुवयं कुडुवादिभिः। पाय्यं हस्तादिभिः' इति अभि०चि०४/ २००/८८३
मानप्रभेदाः-(१) उन्मानम्, (२) परिमाणम्, (३) प्रमाणं चेति मानस्य त्रय: प्रभेदाः स्युः। तदुक्तममरस्यामरविवेकविवृत्तौ
ऊर्ध्वमानं किलोन्मान, परिमाणं तु सर्वतः। आयामस्तु प्रामणं स्यात्संख्या भिन्नार्थसर्वतः।' इति। . · अमरस्यामरविवेकटीकायाम् ९/८५/२३१ उन्मानपर्यायाः-उन्मानम्, ऊर्ध्वमानम्, तुलामानम् ‘वट्ट' 'वाट' इति च भाषा। परिमाणप०-परिमाणम्, प्रस्थमानम्, सर्वतोमानम। प्रमाणम०-अङ्गुलिमानम्, आयाम:, प्रमाणम्। शास्त्रीयमाने तुलामानभेदा' (१) गुञ्जा, (२) माषः, (३) कर्षः, (४) पलम्, (५)
१. तदुक्तं नामलिङ्गानुशासने–'गुञ्जाः पश्चाद्यमाषकः। ते घोडऽशाक्षकोंऽस्त्री पलं कर्षचतुष्टयम्॥ सुवर्णविस्तौ 'हेम्नोऽक्षे' कुरुविस्तस्तु तत्पले।। तुला स्त्रियां पलशतं भार: स्याविंशतिस्तुला।। आचितो दश भाराः स्युः शाकटो भार आचितः। कार्षापण: कार्षिका: स्यात्कार्षिके ताम्रिके पणः।' इति नामलिङ्गानुशासने सुधाव्याख्यायाम् ९/८५,८६,८७,८८। ३३०॥
For Private and Personal Use Only