________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५५
प्रकीर्णसर्गः गोवृन्दारकः, नृसोमः, नरचन्द्रः, चन्द्रमुखः। इति।
तदुक्तम्स्युरुत्तरपदे व्याघ्र-पुङ्गव-र्षभ-कुञ्जराः सिंह-शार्दूल-नागाद्या: पुंसि श्रेष्ठार्थगोचरा: (वाचकाः)।
इत्यमरः।
प्रशस्तवाचकप०-मतल्लिका (स्त्री०) मचर्चिका (स्त्री०), प्रकाण्डम् (पुं० न०), उद्घः (पुं०) तल्लजः (पुं० )। इत्येतेऽजहल्लिङ्गाः स्युः। एते पञ्चनियतलिङ्गाः, अव्युत्पन्नाश्चेति प्राञ्चः।
अथवा नित्यमेते पञ्च द्रव्यवाचिन: स्य:। गोमतल्लिका, गोनागः, गोवृन्दारकः, गोतल्लज:, गोमचर्चिका, गोप्रकण्डम्, गवोद्घः, इति।
अन्यत्र तु-ब्राह्मणमतल्लिका, ब्राह्मणमचर्चिका, गोप्रकाण्डः, मनुष्योधः, कुमारीतल्लजः।
समासस्तु-प्रशस्तो ब्राह्मणो ब्राह्मणमतल्लिका, प्रशस्तो ब्राह्मणो ब्राह्मणमचर्चिका, प्रशस्ता गौ!प्रकाण्डः, प्रशस्तो मनुष्यो मनुष्योद्घः, प्रशस्ता कुमारी, कुमारीतल्लजः। इति।
सुन्दरप०-अभिरामम्, कमनीयम्, कम्रम्, कान्तम् काम्यम्, चारु, चौक्षम्, न्युंखम्, पेशलम्, प्रियम्, बन्धुरम्, मञ्जु, मञ्जुलम्, मधुरम्, मनोज्ञम्, मनोरमम्, मनोहरम्, मनोहारि, रमणीयम्, रम्यम्, रुचिरम्, रुच्यम्, लडहम्, वल्गुवामम्, शोभनम्, साधु, सुन्दरम्, सुषमम्, सौम्यम्, हारि, हृद्यम् (त्रि०)।
प्रवीणप०-अभिज्ञः, कुशलः, कृतकर्मा (अन्), कृतकृत्यः, कृतमुख:, कृतहस्तः, कृतार्थः, कृती (इन्), कृष्टिः, क्षेत्रज्ञः, चतुरः, दक्षः, नदीष्णः, निपुणः, निष्णः, निष्णातः, पटुः, प्रकृष्टसारः, प्रवीणः, विज्ञ:, विज्ञानिकः, वैज्ञानिकः, शिक्षित: (त्रि०)।
दक्षप०-उष्णः, चतुरः, दक्षः, पटुः, पेशल:, सूत्थानः (त्रि०)। अतिचतुरप०-छइल्लः, छेकः, छेकाल:, छेकिलः, विदग्ध: (त्रि०)। प्रतिभाशालिप०-प्रगल्भः, प्रतिभान्वित:, प्रतिमुखः, प्रौढः (त्रि०)। दूरदर्शिप०-दीर्घदर्शी (इन्), दूरदर्शी (इन्), (त्रि०)। तीक्ष्णबुद्धिमतप०-कुशाग्रीयमति:, सूक्ष्मदर्शी (इन्) (त्रि०)। प्रत्युत्पन्नमतिप०-तत्कालधीः, प्रत्युत्पन्नमति: (त्रि०)।
पण्डितप०-(१) ज्ञः, वित् (द्), सन् (त्), (२) कविः, कृती (इन्), कृष्टिः, धीमान् (मतु०), धीरः, प्रज्ञः, प्राज्ञः, बुधः, विद्वान् (क्वसु), व्यक्तः, सुधीः, सूरिः, (३) कविता (तृ), कृतीन्द्रः, कोविदः, दोषज्ञः, पण्डितः, प्रबुद्धः, मतिमान् (मतु०), मनीषी (इन्), मेधावी (इन्), विपश्चित् (द), विबुधः, संख्यावान् (मतु०), (४) अभिरूपः, कोविदोच्च:, दीर्घदर्शी (इन्), दूरदर्शी (इन्), धीरवर्य:, पण्डिताग्र्य:, प्राप्तरूपः, लब्धवर्णः, विचक्षणः, विशारदः, सुमतिमान् (मतु०), (५) बुधाग्रगण्यः। क्बचित्तु-(२) आद्यः, ऋषिः, ज्ञानी, (इन्), पूर्वः, महान् (मतु०), मुनि:, श्रेष्ठः, (३) अजड़:, दिव्यदृक् (श्), पुराण:, प्राक्तन:,
For Private and Personal Use Only