________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५६
ज्योतिर्विज्ञानशब्दकोषः प्राचीन:, बहुज्ञ:, महर्षिः, महात्मा (अन्), विधिज्ञः, शास्त्रवित् (द्), श्रुतिवित् (द), सज्जन:, सुमतिः, सुविद्वान् (क्वसु), (४) चिरन्तन:, ज्ञानदोहः, पुरातनः, भव्याशयः, महान्मुनिः, शास्त्रवेदी (इन्), श्रेष्ठमुनिः, सत्यवादी (इन्), (५) आचार्यमुखः, उदारचित्त:, धिषणालय:, पुराणदृष्टः, पुराणविज्ञः, प्रमाणपटुः, बुधाग्रगण्यः, महानुभावः, मुनिपुङ्गवः, मुनिप्रवर्यः, शास्त्रप्रवरः, शास्त्रप्रवीणः, पुराणविग्रहः, श्रुतधनजन:, (५) पूर्वमुनिप्रवर्य्य:, श्रुतवारपारगः, (६) वाचाविचारचतुरः, शास्त्रान्तरपारगम्यः (१२) विकसितधिषणाप्रभाभासुरः। ___ ज्योतिर्वित्प०-(२) ज्ञानी (इन्), (३) आदेशी (इन्), कालवित् (द), क्षणदः, गणकः, गतिज्ञः, ग्रहज्ञः, ज्योतिर्वित् (द्), दैवज्ञः, दैववित् (द्), नैमित्तः, भार्गवः? मौहूर्त्तः, होरावित् (द), हौरिकः, (४) ईक्षणिकः, कार्तान्तिकः, कालप्रियः, गणतिकः, जातकज्ञः, ज्योतिषिक:, दैववेदी (इन्), निमित्तवित् (द्), नैमित्तिकः, फलितज्ञः, मौहूर्तिकः, विप्रश्निकः, साँव्वत्सरः, साहितिकः, हौरिकेन्द्रः, (५) कालवित्तम, ग्रहग्रन्थिवित् (द्), दैवचिन्तकः, दैवज्ञवर्यः, प्रश्नार्थवादी (इन्), लग्नलग्नधी:, सुजातकवित् (द्), होरागमज्ञः, होराविधिज्ञः, (६) जातककोविदः, ज्यौतिषपण्डितः, द्रकवेधसत्यः, निखिल गमज्ञः, हौरिकाग्रगण्यः, (७) गणकमुनिवरः, प्राक्तनजातकज्ञः, (८) जातकागमदर्शन:, (९) फलितागमबोधवृद्धः, (१०) जातकार्णवनियामुख्यः, प्रवरमतियुतहौरिकः, (११) होरागमाज्ञानविराजमान:, होरापारावारपारंप्रयातः, होराविधानार्णवपारयातः, (१४) होरागमार्णवतरङ्गविहारदक्षः।।
तत्त्वार्थज्ञातृप०-() तांत्रिकः, (४) सिद्धान्तज्ञः, सैद्धान्तिकः, (५) ज्ञातसिद्धान्त:, शास्त्रतत्त्वज्ञः।
शकुनशास्त्रप०-निमित्तशास्त्रम्। 'शकुलप०-निमित्तम् (न०), शकुनम् (न०)। शकुनज्ञप०-शकुनज्ञ: (त्रि०) शकुनवित् (द्), शकुनवेदी (इन्), शाकुन:, शाकुनिकः। प्रश्नप०-अनुयोगः, अनुयोजनम्, कथङ्कथिकता, पृच्छा, प्रश्नः।
'पृच्छकप०-कथङ्कथिकः, पृच्छकः, प्रश्नकर्ता (त्), प्रष्टा (ष्ट), प्राश्निकः। एते त्रिलिङ्गाः।
"प्रश्नलग्नप०-पृच्छितनुः (स्त्री०) प्रश्नलग्नम् (न०)। पृष्टप० -पृष्टः (त्रि०)। "पृष्टव्यप०-पृच्छ्यम् (त्रि०), प्रष्टव्यः (त्रि०)। गोचरप०-गोचरः, गोचारः, ग्रहगोचरः, ग्रहगोचारः। गोचरफलप०-गोचरफलम्, गोचारफलम्, ग्रहगोचरफलम्, ग्रहगोचारफलम्।
(१) शुभाशुभलक्षण, शगुन, (२) पूछना, (३) पूछनेवाला, (४) पूछने के समय का लग्न, (५) (६) पूछाजाने योग्य।
For Private and Personal Use Only