________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषस्थ संक्षिप्तशब्दानां स्पष्टीकरणम् अ०-अकर्मकः ।
| जै० प०-जैमिनीयपद्यामृतम् । अ०पु०-अग्निपुराण ।
जै०सू०-जैमिनीसूत्रम् । अ०पु०-अन्यपुरुष ।
ज्यो० भ०-ज्योतिर्विदाभरणम् । अज० लिं०-अजहल्लिङ्गः ।
ज्यो०स्त०-ज्योतिस्तत्त्वम् । अम०-अमरः सिंहः ।
ध०शा०इ०-धर्मशास्त्र का इतिहास । अ०-अव्ययः अलिङ्गरं वा । त्रि०—त्रिलिङ्गः। अ०सा०वि०-अभिनव सामुद्र विज्ञान । दे०भा०–देवीभागवतम् । आत्म०-आत्मनेपदी।
द्वि०-द्विकर्मकः । आ०भ०–आर्यभटीयम्।
न०-नपुंसकलिङ्गः। इ०-इति ।
न०वि०-नक्षत्रविज्ञान । उ० प्र०-उडुदायप्रदीप: (लघुपाराशरी)। | न०ज०-नरपतिजयचर्या । उ०पु०-उत्तम पुरुषः।
| नी०कं०-नीलकण्ठी। उ०भा०-उदयभास्करः ।
प०क०-पद्धतिकल्पबल्ली। उ०प०-उभयपदी।
प०प०-परस्मैपदी। क०कु०--करणकुतूहलम् ।
पुं०-पुंल्लिङ्गः । क०प्र०-करणप्रकाश ।
पुं०द्वि०-पुंलिङ्गद्विवचनम् । क०-कश्यपः।
पुं०ब०-पुंलिङ्गबहुवचनम् । के०-केतकीग्रहगणितम् ।
पुं०न०-पुनपुंसकलिङ्गः । के०-केशवः ।
पुं०स्त्री-पुंस्त्रीलिङ्गः। ग०-गर्गः ।
प्र०पु०-प्रथमपुरुषः । गा०-गार्गिः।
प्र०मा०-प्रश्नमार्गः। गि०ध०-गिरिधरः ।
फ०दीo-फलदीपिका। ग्रं० अं०-ग्रन्थान्तरम्।
बी०१०-बीजगणितम् । ग्र०ला०-ग्रहलाघवम् ।
बृ०जा०-बृहज्जातकम् । जा०अ०-जातकालंकार ।
बृ०ज्यौ०-बृहज्ज्यौतिसारम् । जा०प०-जातकपद्धतिः ।
बृ०दै०२०-बृहदैवज्ञरंजन। जा० पा०-जातकपारिजातम् ।
बृ०पा०–बृहत्पाराशरी। जा०भ०-जातकाभरणम् ।
बृ०सं०-बृहत्संहिता।
For Private and Personal Use Only