________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
ज्योतिर्विज्ञानशब्दकोष :
तारापथ:, तारावर्त्म (अन्), दिगवस्थानम्, द्यौः (दिव्), दिव्यम्, देवमार्गः, देववर्त्म (अन्), घु: ( अ० ), द्यौ: (द्यो ), नक्षत्रमार्ग, नक्षत्रवर्त्म ( अन्), नभ: (अस्), नभसः, नाक:, पक्षिमार्गः, पुष्करम्, बाणमार्ग:, भुव: (अस्) (अ०), मरुत् पथ, मरुद्वर्त्म (अन्), महावलिम्, मेधवर्त्म (अन्), मेघाध्वा (अन्), वायुः, वायुमार्ग, वायुवर्त्म (अन्), वार्वाहाश्रयः, वित् (द्), विष्णुपदम्, विहाय: (अस्), विहायस, विहयसा (अ०), व्योम (अन्), सुरपथ:, सुरवर्त्म (अन्), स्वर्गवासी (इन् )।
शुभग्रहपर्यायाः - ( १ ) सन् (त्), (२) इष्ट:, चारुः, पुण्य, भव्य, रम्यः, शस्तः, शुभ:, साधुः, सौम्य:, (३) अनघः, अनुग्रः, अमलः, उत्तमः, निर्मल:, प्रशस्त:, विमल:, शस्तकृत् (द्), शस्तदः, शुभकृत् (द्), शुभदः, शोभन:, सत्खसत् (द्), सत्खौका: (अस्), सद्ग्रहः, सुकृत:, सुखग:, सुखेट:, सुग्रह:, (४) अनशुभ:, गतमल:, भव्यग्रहः, विनिर्मल:, वीतमलः, शुभकरः, सत्खचरः, सद्दुगतिः, सन्नभोग:, (५) कल्याणग्रहः, भव्यनभोगः, शुभग्रहेन्द्रः, सद्व्योमवासः, सुकृतग्रहः, सुवियचच्चर:, (६) कल्याणखचरः, भव्यवियत्पान्थः, शुभगगनगः, शुभवियविच्चर:, (७) कल्याणखगमनः, भव्यवियच्चरेन्द्रः, शुभनभोगमनः, सुकृतवियच्चर:, (८) सुकृतगगनचारी (इन्), सुकृतगगनवासः ।
पापग्रहपर्यायाः - ( २ ) अंहाः (अस्), अद्य:, असन् (त्) उग्र:, एना: (अस्), खर:, खल:, तीव्र:, दुष्टः, पङ्कः, पाप:, पाप्मा (अन्), (३) अचारुः, अपुण्यः, अभव्यः, अशस्तः, अशुभ:, असाधुः, असौम्यः, आग्नेयः, कण्टकः, कलुषः, कल्मष:, किल्बिषः, गर्हितः, दहन:, दुरितः, दुग्रहः, दुष्कृतः, पापकः, पावकः, मलिन:, वृजिन:, (४) अनुत्तम:, अशुभकृत् (द्), अशुभदः, अशोभन:, असत्करः, असुकृतः, शुभेतरः, सौम्येतर:, (५) अशुभकर:, अशोभनकृत् (द्), अशोभनदः, सुकृतेतरः, (६) अशोभनखग:, असुकृतखेट:, (७) अशुभनामधरः, अशुभनामधेयः ।
बलपर्यायाः – ऊर्जम्, ओज: (अस्), तर : (अस्), बलम्, वीर्यम्, शक्ति:, शुष्मम्, शौर्य्यम्, सत्त्वम्, सहः (अस्), सरम्, स्थाम् (अन्), शेषस्त्वायुर्दायादिवर्गे ।
बलिग्रहपर्यायाः - ( २ ) पुष्टः, प्राणी (इन्), बली (इन्), सारी (इन्), (३) असल:, ओजस्वी (इन्), ओजिष्ठः, पीवरः, प्राणभाक् (ज्), प्राणवान् (मतु०), बलभाक् (ज्), बलवान् (मतु०), बलस्थ:, मांसल, विक्रान्तः, वीर्यभाक् (ज्), वीर्यवान् (मतु०), शक्तिभाक्, (ज्), शक्तिभृत् (त्), शक्तिमान् (मतु०), सप्राणः, सबल:, सवीर्य्य:, सशौर्य:, ससार:, सहस्वान् (मतु०), सारभाक् (ज्), सारभृत् (त्), सारमान् (मतु०) (४) उपचित:, प्राप्तवीर्यः, बलदीप्तः, बलशाली (इन्), बलोदारः वीर्यवाही ( इन्), शक्तियुक्तः, शक्तिशाली (इन्), शौर्यवाही (इन्), (५) प्राणोपपन्नः, बलोपपन्नः, वीर्यवन्मुखी (इन्), वीर्योपपन्नः, सम्प्राप्तबलः, (६) प्रकटितबलः, विरचितबलः ।
अतिबलिग्रहपर्यायाः - ( ३ ) प्राबल्यः, बलिष्ठः, बलीयान् (ईयसुन), विक्रम:, (४)
For Private and Personal Use Only