________________
Shri Mahavir Jain Aradhana Kendra
३५०
अकारादिशब्दाः
क्षितिमूर्ति
क्षितिरुह
क्षितिसुत
क्षितिसूनु
क्षित्यदिति
क्षिपण
क्षिपण्यु = (वसन्तो दोहोवा)
'क्षिपत: '
क्षिपति
क्षिपते
क्षिपन्ति
क्षिपन्ते
क्षिपा= (प्रेरणम्)
'क्षिपेत्'
क्षिपेत
क्षिपेताम्
क्षिपेते
क्षिपेने
क्षिपेयाताम्
क्षिपेयुः
क्षिपेरन्
क्षिप्त = (प्रेरित: )
क्षिप्ता = (रात्रि : )
क्षिप्र
क्षिया = (अपचयः क्षयो वा )
क्षीणः
क्षीणकरः
क्षीणकल:
क्षीणकान्ति
क्षीणतनु
www.kobatirth.org
ज्योतिर्विज्ञानशब्दकोषः
पृष्ठाङ्काः | अकारादिशब्दाः
२२८ क्षीणपराक्रम
क्षीणचन्द्र=(उभयाष्टम्योर्मध्यस्थेन्दुः ),
१३८ क्षीणबल
४३
४३
२२४ क्षीणसार
२४४ क्षीणाष्टकर्मन् 'क्षीयते' १९२ क्षीयन्ते
१९२, २४४ क्षीयमाण= (अपचीयमानः),
१९२ 'क्षीयेत'
१९२ क्षीयते
१९२
क्षीणवत् = (क्षयविशिष्ट: ),
क्षीणवीर्य
१३ क्षीयेरन्
क्षीर
क्षीयेयाताम्
१९२
१९२ क्षीरकण्ठ
Acharya Shri Kailassagarsuri Gyanmandir
१९२ क्षीरसागर
१९२
१९२
४३
४३
१९२ क्षीरकण्ठक
१९२ | क्षीरनीर= ( जलदुग्धसमाहतिः ),
१९२ क्षीरप
क्षीरसागरकन्यका
क्षीरसागरसुता
क्षीराब्धि
क्षीराब्धितनया
१०१, १८० क्षीराब्धिपुत्री
क्षीराब्धिमानुषी ४३ क्षीराश
४३, १०६ | क्षीरेयी = (पायसम् ),
क्षीरेण
४३
क्षीरोद = ( दुग्धसमुद्रः ),
क्षीरोदतनया
क्षीरोदनन्दन
For Private and Personal Use Only
पृष्ठाङ्काः
३१
३१
३१
३१
२०६
१११
१९१
१९१
१९१
१९१
१९१
७, १२२, २१७
१४०
१४०
१४०
२१७
२१७
२१७
२१८
२१७
२१७
२१७
२१४
८
२१७
४१