________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवसर्गः
२०३ गुडपर्यायाः- इक्षुपाकः, इक्षुरसक्वाथः, गुडः। ‘गुड़' इति भाषा। शर्करापर्यायाः-शर्करा, सिता, सितोपला, 'मिश्री' इति भाषा। खण्डपर्यायाः-खण्डः, मधुधूलि:, 'खाण्ड' इति भाषा।
मत्स्यण्डीपर्यायाः-फाणितम्, मत्स्यण्डिका, मत्स्यण्डी, मत्स्याण्डिका, मत्स्याण्डी। 'राव' इति भाषा।
रसालापर्यायाः-मर्जिता, मार्जित, रसाला, शिखरिणी 'चाटने योग्य पदार्थ 'शिखरन' इति भाषा।
गृहपर्यायाः-अगारम्, अधिवास:, अधिवासनम्, अवसथः, आगारम्, आलय:, आवसथ:, आवसथ्यः, आवास:, आश्रयः, उटजम्, उदवसितम्, ओकम्, ओक: (अस्) (न०), कुट:, कुटि:-टी, कुटीर:, कुलम्, केतनम्, केतरम्, क्षयः, गृहम्, गृहाः (पुं०ब०), गेहम्, धामम्, धाम (अन्) (न०), धिष्ण्यम्, निकाय्यः, निकार्यम्, निकेत:, निकेतनम्, निलयः, निवसति:, निवसनम्, निवास:, निवेशनम्, निशान्तम्, पस्त्यम्, बुंदिरम्, भवनम्, मन्दिरम्, मन्दिरा, महाकीर्तनम्, वसतिः = ती, वस्तम्, वस्त्यम्, वासः, वास्तु, विटम्, विशयम, विश्राम:, वेशः, वेश्म (अन्), शय्यम्, शरणम्, शाला, शिविरम्, संवासः, संस्त्यायः, सदनम्, सद्म (अन्), सभा, सादनम्, साला, स्थानम्, हर्म्यम्।
गृहभेदाः-(१) नन्दावर्त्तः (नन्द्यावर्तः), (२) रुचकः, (३) वर्द्धमानः, (४) विच्छन्दक: शेषस्तु वास्तुविचारे।
सुवर्णपर्याया:-अग्निः, अग्निबीजम्, अग्निभम्, अग्निवीजम्, अग्निवीर्यम्, अग्निशखम्, अजरम्, अनलम्, अपिञ्जरम्, अर्जुनम्, अष्टापदम्, आग्नेयम्, उज्ज्वलम्, औजसम्, कनकम्, कर्चुरम्, कर्णिकारच्छायम, कर्णिकाराभम, कर्बुरम्, कबूंरम्, कर्तुरम्, कलधौतम्, कल्याणम्, काञ्चनम्, कार्तस्वरम्, गाङ्गेयम्, गारुडम्, गैरिकम्, चन्द्रम्, चामीकरम्, चाम्पेयम्, चाम्पेयकम्, चारुरत्नम्, चारूरुपम्, जातरूपम्, जाम्बवम्, जाम्बुनदम्, चारुरूपम्, तपनीयम् तारजीवनम्, तेज: (अस्) (न०), दाक्षायणम्, दीप्तकम्, दीप्तम्, निष्कम्, पिञ्जानम्, पीतकम्, भर्मम्, भर्म (अन्), भास्करम्, भूत्तमम्, भूरि, भूषार्हम्, मङ्गल्यम्, मनोहरम्, महारजतम्, रक्तवर्णम्, रजतम्, रत्नवरम्, रुक्मम्, रा: (रै), लोभनम्, लोहवरम्, लोहोत्तमम्, वसु, वह्निबीजम्, बह्निबीजम्, वेणुतटजकाञ्चनम्, वेणुतटीभवम्, वैणवम्, शातकुम्भम्, शातकौम्भम्, शिलोद्भवम्, शुक्रम्, शृङ्गारम्, श्रीकेतनम्, श्रीमकुटम्, श्रीमत्कुम्भम्, सुवर्णम्, सौमेरवम्, स्वर्णम्, हाटकम्, हिमम्, हिरण्यम्, हेमम्, हेम (अन्)।
पर्वतपर्यायाः-अगः, अचलः, अद्रिः, अवनिधरः, अवनीधरः, अहार्यः, इलाधरः, उर्वङ्गः, उवर्धिरः, ऐरावत:, कटकी (इन्), कन्दराकरः, कुकीलः, कुटः, कुट्टारः, कुट्टीरः, कुधरः, कुभ्रः, कुलपर्वतः, कुलशैलः, कुलाचल:, कुलाद्रिः क्षितिभृत्, क्ष्माभृत् गिरिः, गोत्र:, ग्रावा (अन्), जीमूतः, दन्ती (इन्), दर्दुरः, दुर्गमः, धरः, धरणीकीलकः, धरणीध्रः, धराधरः, धातुभृत्, नगः, पर्वतः, पृथुशेखरः, प्रपाती (इन्), प्रस्थवान् (मतु०), फलिक:, बन्धाकिः,
For Private and Personal Use Only