________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
ज्योतिर्विज्ञानशब्दकोषः धान्यभेदाः-(१) ब्रीहिः, (२) यवः, (३) मसूरः, (४) गोधूमः, (५) मुद्गः, (६) माष: (७) तिलः, (८) चणकः, (९) अणुः (चीनाक:), (१०) प्रियङ्गः, (११) कोद्रवः, (१२) मकुष्ठकः, (१३) कलाय: (१४) कुलत्थ:, (१५) षष्टिकः, (१६) सर्षपः, (१७) अतसी, (१८) श्यामाकश्चैते धान्यानामष्टादश भेदा: सन्ति।
ब्रीहिपर्यायाः-अन्नम्, धान्यम्, भोगार्हः, व्रीहिः, धान ‘साठी' इति च भाषा।
तण्डुलपर्यायाः-तण्डुलः (पुं०), धान्यसारः (पुं०), 'चाउर' इति, ‘चावल' इति च भाषा।
तिलपर्यायाः-तिलः, पापघ्नः, पितृतर्पणम्, होमधान्यम्, 'तिल' इति भाषा। यवपर्यायाः-तीक्ष्णशूकः, यव:, हयप्रियः, 'जौ' इति भाषा। गोधूमपर्यायाः-गोधूमः, सुमन:,। 'गेहूँ' इति भाषा। चणकपर्यायाः-चणक: हरिमन्थकः, 'चना' 'छोला' इति च भाषा। अतसीपर्यायाः-अतसी, उमा, क्षुमा,। 'अलसी' इति भाषा।
माषपर्यायाः-नन्दी (इन्), बली (इन्) मदनः, माष:, वीजवरः, वृष्यः, 'उड़द' इति भाषा।
तुवरीपर्यायाः-आढकी, तुवरी, वर्णा। ‘अरहर' 'तूअर' इति च भाषा। मुद्गपर्यायाः-प्रथन:, बलाट:, मुद्गः, लोम्य:, हरिः, हरितः, 'मूंग' इति भाषा। मसूरपर्यायाः-मङ्गल्यकः, मसूरः। 'मसूर' इति भाषा।
कलायपर्यायाः-कलाय:, खण्डिकः, त्रिपुटः, सतीनकः, सातीन:, हरेणुः, ‘मटर' इति भाषा।
सर्षपपर्यायाः-कदम्बकः, तन्तुभः, सर्षपः। 'सरसों' इति भाषा। श्वेतसर्षपपर्यायाः-श्वेतसर्षपः, सिद्धार्थ:। सफेद सरसों इति भाषा। कङ्गुनीपर्यायाः-कंगुः, कंगुनी, क्वङ्गः, पीततण्डुला, प्रियङ्गः। कांकुणी इति भाषा। कोद्रवपर्यायाः-उद्दलः, काद्रवः, कोद्रवः, कोरदूषकः। 'कोंदों' इति भाषा।
यवनालपर्यायाः-जूर्णह्वयः, जोन्नाला, देवधान्यम्, बीजपुष्पिका, यवनाल:, योनलः। 'जुवार' इति भाषा।
कुलत्थपर्यायाः-कालवृन्तः, कुलत्थः, 'कुलथ' इति भाषा।
कासीपर्यायाः-कर्पासी, कार्पासी, तूला, बदरा, बदरी, समुद्रान्ता,। 'कपास का पेड़' इति भाषा।
कसफलपर्यायाः-कसफलम्, कार्पासम्, कार्पासास्थि, बदर:, विनौला, कपासिआ, वाडवा इति च भाषा।
कासपर्याया:-कर्पासः, कार्पास:-क:, कर्पासी, कर्पासिकाः, कार्पासी, तुण्डिकेरी, पिचव्यः, बदरा, बादर: वस्त्रयोनिः। 'कपास' इति भाषा।
कासितूलपर्यायाः-कार्पासतूलः, तुलः, तूलः, तूलकम्, तूलपिचुः, निर्बीजकार्पासः, पिचुः, पिचुतूलः। ‘रुई' इति भाषा।
For Private and Personal Use Only