________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
देवसर्गः
२०१ खाद्यद्रव्यभेदा-(१) चोष्य: (त्रि०) (२) भक्ष्य: (त्रि०), (३) भोज्यम् (४) लेह्यम्, चैते खाद्यद्रव्यस्य चत्वारो भेदाः सन्ति।
दैत्यपर्याया:-असुरः, दैतेय:, दैत्य:, शेषस्तु शुक्रे द्रष्टव्यः। दानवप०-दनुजः, दानवः, शेषस्तु शेषे।
शत्रुप०-अप्रियः, अभिघाती, (इन), अभिजिघांसुः, अभिभव:, अभिमति:, शभिमाति:, अभियाति:, अभियाती (इन्), अभित्रः, अमित्रकः, अराति:, अरिः, असहन: असुहत् (द), अहितः, घातकः, जिघांशुः, जिगांसुः, दस्युः, दुर्हत् (द्), द्विषन् (त्), द्विट् (ए), द्वेषण:, द्वेषी (इन्), द्वेष्यः, पर:, परिपन्थकः, परिपन्थी (इन्), पर्यवस्थाता (तृ), प्रतिपक्षः, प्रत्यनीकः, प्रत्यर्थी, प्रत्यवस्थाता (तृ), भ्रातृव्य:, रिपुः, विद्विषः, विद्विट् (), विद्वेषी (इन्), विपक्ष:कः, विरोधी (इन्), वैरी (इन्), शत्रुः, शात्रवः, सापत्न:, हिंसकः, हिंसनः। ___कामादिशत्रुभेदा-(१) कामः, (२) क्रोधः, ९३) लोभः, (४) मदः (५) मोहः, (६) मत्सरश्चैते कामादयः षट् शत्रवः सन्ति। ते षड्विकारा अपि कथ्यन्ते। · वैरपर्यायाः-द्वेषण: विरोध:, विद्वेषः, वैरम्, शत्रुता, सपत्नता।
यज्ञपर्यायाः-अध्वरः, अभिषवः, आहवः, इज्या, इष्टम्, इष्टिः, क्रतुः, धर्मः, धृतिः, प्रयागः, बर्हिः (५), मख:, मन्युः, महः, मेधः, मेन:, यजः, यज्ञः, यागः, वसुन:, वितानम्, विश्वहर्य्यतः, विष्णुः, संस्तर;, संस्था, सत्रम्, सप्ततन्तुः, सवः, सवनम्, सहसानुः, सानुः, स्तोमः, हवः, हवनम्, होमः।
यज्ञभेदाः-(१) अग्निष्टुद्यज्ञ:, (२) अग्निष्टोम०, (३) अग्निहोत्र०, (४) अतिरात्र०, (५) अश्वमेध०, (६) अष्टकपालेष्टि, (७) आग्रायण०, (८) इष्टाकृत०, (९) इष्टापूर्त०, (१०) इष्टिकर्म०, (११) गौमेध०, (१२) चातुर्मास्य०, (१३) द्वादशाह०, (१४) पौर्णमास०, (१५) दर्श०, (१६) नरमेध०, (१७) पुण्डरीक०, (१८) राजसूय०, (१९) वाजपेय०,. (२०) विश्वजित् ०, (२१) सर्वमेध०, (२२) साद्यस्क०, (२३) सारस्वत०, (२४) सोमयागः, (२५) सौत्रामणियज्ञः, (२६) शिवयागः, (२७) विष्णुयाग,-श्चेत्यादयो यज्ञभेदा:स्युः।
अग्निपर्याया:-अग्निः, अनलः, कृशानुः, पावकः, शेषस्त्वग्नौ।
मुखप०-आननम्, आस्यम्, घनम्, घनोत्तमम्, चरम्, तुण्डम्, तेरम, दन्तालयः, दशनगृहम, द्विजालयः, मुखम्, लपनम्, वक्त्रम्, वदनम्, स्नेहरसनम्।
पूजितप०–अञ्चितम्, अपचायितम्, अपचितम्, अर्चितम्, अर्हितम्, नमसितम्, नमस्यितम्, पूजितम्, महितम्।
योनिप०-कारणम्, योनि:, योनी। हव्यप०-दैवान्नम्, सानाय्यम्, हवनीयम्, हवि: (इष्), हव्यम्, होतव्यद्रव्यम्, होमीयद्रव्यम्।
धान्यप०-अद्यम्, अत्रम्, भोगार्हम्, भोग्यम्, भोज्यम्, धान्यम्, व्रीहिः, सस्यम्, सीत्यम्, स्तम्बकरिः।
यदुक्तं स्मृतौशस्यं क्षेत्रगतं प्राहु;, सतुषं धान्यमुच्यते। आमं वितुषमित्युक्तं स्विन्नमन्न:मुदाहृतम्।। इति शचि०। २१५३१
For Private and Personal Use Only