________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२००
ज्योतिर्विज्ञानशब्दकोषः घटोद्भवमुनिः, तपन:, दक्षिणर्षिः, दक्षिणारतिः, दण्डयामः, दीक्षाग्निः, पीताब्धिः, मानसूनुः, मान्यः, मुनिः, मैत्रावरुणः-णिः, वातापिद्विट (ए), वारुणिः, विन्ध्यकूटकः, सत्याग्निः, सुरारिहन्ता (न्तृ)।
अगस्त्यपत्नीपर्यायाः-कौषातकी, लोपामुद्रा, वरदा, वरप्रदा, वैदर्भी। अगस्त्यपुत्रभेदौ-(१) इध्ममवाहः, (२) दृढच्युत्। अगस्त्यदिक्-अपाची, दक्षिणा।
अगस्त्योदयास्तपर्यायाः-अगस्त्यदर्शन:, अगस्तदृश्यः, अगस्त्योदयः। अगस्त्यलोपः। अगस्त्यास्त:। तदुक्तं गणेशेन
पलभाष्टवधोनसंयुता गजशैला वसुखेचरा लवा:।। इह तावति भास्करे क्रमाद् घटजोऽस्तं ह्युदयं च गच्छति।। इति ग्रहलाघवे।
ध्रुवपर्यायाः-उतानपादजः, औत्तानपद:-दिः, ग्रहाधारः, ग्रहाश्रयः, ज्योतीरथः, ध्रुवः, नक्षत्रनेमिः, सुनीतितनयः।
ध्रुवमातृपर्यायाः-सुनीतिः। ध्रुवपितापर्यायाः-उत्तानपादः। प्रवदिक्पर्यायाः-उत्तरा।
उत्पत्तिवाचकशब्दाः-उत्थ:, उत्पत्तिः, उत्पन्नः, उद्भव:, उद्भूतः, जः, जननम्, जनि:नी, जनितः, जनुः, जनु: (उष्), जनू:, जन्मम्, जन्म (अन्), जन्यम्, जन्युः, जातः, जातकः, जाति:, परिसूतिः, प्रजननम्, प्रजात:-कः, प्रभव:, प्रसव:, प्रसूत:-ति:, भवः, भाव:, भूः, भूत:, सञ्जा-त:-कः, समुत्पन्नः, समुद्भवः, समुद्भूतः, सम्भवः, सम्भूतः, सूः, सूत:-ति:।।
प्राणिवाचकपर्याया:-कलेवरी (इन्), चेतन:, जन:, जनिमान् (मतु०), जनुष्मान् (मतु०), जन्तुः, जन्मवान् (मतु०), जन्मी (इन्), जन्युः, जातजन्मा (अनृ), जायमानः, तनुभृत् (द्), देहभृत् (द्), देही (इन्), प्राणभृत् (द्), प्राणी (इन्), भवी (इन्), शरीरी (इन)।
मनुष्यपर्यायाः-कान्त:, चेतनः, दीर्घप्रेक्षी (इन्), द्विपादः, ना (नृ), पिशितेक्षणः, भूमिज:, भूस्थः, भूस्पृक् (श्), मनुजः, मनुजनिः, मनुभव:, मनुष्य:, मनूद्भव:, मर्त्यः, मानव:, मानुषः, वक्ता (क्तृ), विट (श्), शतायु: (उष्), षः।
पुरुषपर्यायाः-नरः, ना (नृ), पञ्चजनः, पुमान् (पुंस्), पुरुषः, पूरुषः। देवधेनुपर्याया:-कामधेनुः, कामधुक् (ह्), देवधेनुः, स्वर्गौ:। नन्दिनीपर्याया:-कामधेनुपुत्री, नन्दिनी, वशिष्ठधेनुः।
गौपर्यायाः-अघ्या, अनडुही, अनुड्वाही, अर्जुनी, उषा, उस्रा, गौ (गो), तम्या, तम्बा, तंवा, निलिम्पिका, माता (तृ), माहा, माहेयी, रोहिणी, शृङ्गिणी, सुरभिः, सौरभेयी।
देवाहारपर्याया:-अमृतम्, देवभोज्यम्, देबान्ध: (अस्) (न०), देवान्नम्, देवाहार:, पीयूषम्, पेयूषम्, समुद्रनवनीतम्, सुधा। ___ आहारपर्यायाः-अदनम्, अभ्यवहारः, अवष्वाणः, अशनम्, आहारः, खादनम्, घासि: (पुं०), जग्धिः (स्त्री०), जक्षणम्, जमनम्, जवनम्, निघसः, न्यादः, प्रत्यवसानम्, प्सातम्, भक्षणम्, भोजनम्, लेहः, वल्भनम्, विष्वाणः, स्वदनम्।
For Private and Personal Use Only