________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ग्रहसर्गः अब्धिमेखला, अब्धिवस्त्रा, अम्बरस्थली, अवनि: नी, आदिमा, आद्या, इडा, इडिका, इरा, इला, इलिका, ईला, उदधिवस्त्रा, उर्वरा, उर्वी, कान्ता, काश्यपी, कीलिनी, कु:, कुम्भिनी, कुह्वरी, केलिनी, क्रोडकान्ता, क्षमा, क्षरिः, क्षान्ता, क्षान्ति:, क्षितिः, क्षोणि:-णी, क्षौणि: णी, क्ष्मा, खगवती, खण्डनी, गन्धमाता (तृ), गन्धवती, गहरी, गातुः, गिरिकर्णिका, गिरिस्तनी, गौः (गो), गोत्रकीला, गोत्रा, ग्मा, घनश्रेणी, जगती, जगद्वहा, ज्या, दक्षा, देहिनी, द्विरा, धरणि:-णी, धरणीधरा, धरा, धराधारा, धरित्री, धात्री, धारणी, धारयित्री, नगाधारा, निऋति:, निश्चला, पर्वतकीला, पर्वताधारा, पारा, पूषा, पृथवी, पृथिवी, पृथुः, पृथ्वी, पेरा, बला, बीजप्रसूः, बीजसूः, भुवनमाता (तृ), भूः, (स्) (अ०), भूतधात्री, भूतमाता (तृ), भूमि:-मी, मध्यमलोकः, मध्यमलोकवा (अन्), मध्यलोकः, मर्त्यः, महाकाण्डा, महास्थाली, महि:-ही, माधवी, मेदिनी, मेर्वद्रिकीला, रत्नगर्भा, रत्नवती, रत्नसूः रत्नावती, रसा, वरा, वसुन्धरा, वसुधा, वसुधारिणी, वसुमती, विपुला, विश्वम्भरी, विश्वा, शैलाधारा, श्यामा, समुद्रकाञ्ची, समुद्रमेखलना, समुद्ररसना, समुद्रवसना, समुद्राम्बरा, सर्पभृता, सर्वसहा, सलिलेशाम्बरा, सहा, सागरनेमी, सागरमेखला, सागराम्बरः, सुधा, स्थगणा, स्थिरा, स्वसूः, स्वस्थली, हेमा। ___ एकयोक्त्या द्यावापृथिवीपर्यायाः-अपारे, घृतवती, घृतवत्यौ, दिव: पृथिव्यौ, दिवस्पृथिव्यौ, द्यावाक्षमे, द्यावापृथिवी, द्यावापृथिव्यौ, द्यावाभूमी, बृहती, बृहत्यौ, भूद्यावी, रोदसी, रोदसौ, रोदस्यौ, रोधसी, रोधस्यौ।
पुत्रपर्याया:-अङ्गजः, अङ्गभूः, आत्मजः, आत्मजन्मा (अन्), आत्मजात:, आत्मनीन:, उद्वहः, कुलधारकः, तनयः, तनुजः, तनूजः, दायादः, दारकः, द्वितीयः, नन्दनः, पिण्डदः, पुत्रः, सुतः, सूनुः, स्वजः।
एकयोक्त्या पुत्रपुत्रीपर्यायाः-अपत्यम् (न०) (अजहल्लिङ्गम्), तुक् (ज्) (पुं०), तोकम् (न०), प्रजा (स्त्री०), प्रसूति: (स्त्री०), बीजम् (न०), सन्ताति: (स्त्री०), सन्तानः (पुं०)
बुधपर्यायाः-(१) ज्ञः, विद् (त्), सत् (द),
(२) आब्जिः, ग्लौजः, ग्लौभूः, चान्द्रिः, बुधः, मजः, राज्यः, वर्चाः (अस्), शान्त:, सौम्यः, हेमा (अन्)? हेम्न:,
(३) अब्जभूः, आत्रेयः, इन्दुजः, इन्दुभूः, इन्दूत्थः, इलेश:, एकाङ्गः, ऐन्दवः, कुमारः, कोविदः, चन्द्रजः, ताराजः, तारेयः, नेमिजः, पश्चार्चिः (ष), पण्डितः, बोधनः, मार्गाङ्किः, रोधनः, विधुजः, विधुभूः, विधूत्थः, विबुधः, वैधवः, वैबुधः, शशिजः, शशिभूः, शशङ्कि:, श्यामाङ्गः, हर्षुल:,
(४) अतिदीर्घः, अत्रिपौत्रः, दृक्पथः, अब्जजन्मा (अन्), अब्जसुतः, अब्जसूनुः, अब्जापत्यम्, इन्दुजनिः, इन्दुपुत्रः, इन्दुभव:, इन्दुसुतः, इन्दुसूनुः, इलाजानि:, इलानाथ:, इलेश्वरः, एकदेहः, चन्द्रजनिः, चन्द्रजन्मा (अन्), चन्द्रपुत्रः, चन्द्रसुतः, चन्द्राङ्गजः, चन्द्रात्मजः, चान्द्रमसः, जैवातृकिः, तारकेयः, तारासुतः, द्वैजराजिः, धनिष्ठाभूः, प्रहर्षणः, प्रहर्षुलः, भेशजात:, मृगाङ्कजः, राजपुत्रः, राजसुतः, रोहिणीज:, रौहिणेयः,
For Private and Personal Use Only