________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः विधुजनिः, विधुसुतः, शशाङ्कजः, शार्वहीशिः, शाशधरिः, शीतांशुजः, शीतांशुभूः, श्यामगात्रः श्रविष्ठाजः, श्रविष्ठाभूः, सोमजनिः, सोमसुतः, सोमसूनुः, हिमांशुजः, हैमांशव:,
(५) अब्जनन्दन:, इन्दुतनयः, इन्दुनन्दनः इलारमणः, इलावल्लभः, उषेशजात:, ऋक्षपजनिः, कलापजनि: कलेशजनि:, कलेशपुत्रः, चन्द्रतनयः, जडांशुजन्मा (अत्), जडांशुभव:, जडांशुसूनुः, जैवातृकजः, तारकासूनुः, ताराङ्गजात:, तारातनयः, तारानन्दनः, तौहिनांशुजः, तौहिनांशवः, द्विजराजजः, धनिष्ठाभवः, परिज्वपुत्रः, पर्वरिपुत्रः, पालाशवासाः (अस्), पालाशाम्बरः, मृगाङ्कसूनुः, यामिनोशजः, रजनीशभूः, राकेशात्मजः, रोहिणीभव:, रोहिणीस्तः, विधुतनयः, विधुदारकः, शशाङ्कसूनुः। शशिकुमारः, शशितनुजः, शशिनन्दनः शिशिरांशुजः, शीतगुसूनुः, शीतभानुजः, शीतलांशुजः शीतांशुजातः, शीतांशुपुत्रः, शीतांशुसूनुः, शैतलांशव:, शैशिरांशवः, श्रविष्ठाभव:, सोमनन्दन:, हरिणाङ्कज:, हिमकरजः, हिमांशुजन्मा (अन्), हिमांशुसूनुः, हिमांशोः सुतः,
(६) अत्रिजनुः सुतः, अमृतरश्मिजः, अमृतांशुजन्मा (अन्), अमृतांशुसूनुः, इन्दुदेहभव:, उडुनाथपुत्रः, उषाधिताथजः, अक्षेश्वरजन्मा (अत्), एणाङ्कतनूजः, ओषधीशसुतः, कलाधरपुत्रः, कलानिधिसुतः, चन्द्रमसः सुतः, चान्द्रमसायन:, चान्द्रमसायनिः, छायाङ्कतनयः, जैबातृकजनिः, तमिस्राकरजः, तमीनाथजातः, तमीभर्तृपुत्रः, तमीशतनयः तुषारांशुजनि:, तुषारांशुसुतः, तुहिनोस्रसुतः, द्विजराजपुत्रः, द्विजराज सूनुः, धनिष्ठासम्भवः, नक्षत्रेशसुतः, निशानाथसुतः, पीयूषरश्मिजः, प्रालेयभानवः, प्रालेयभानुजः, भनाथनन्दनः, मृगधरजनिः, मृगाङ्कदेहजः, यामिनीशसूनुः, यामवतीशजः, रजनीश्वरभूः, रात्रिनाथात्मजः, रोहिणीनन्दनः, लोकम्पृणात्मजः, वलक्षगुपुत्रः वार्मण्डलभव:, विधुतनुभव:, विधुदेहजातः, शशाङ्कतनयः, शशिशरीरज:, शिशिरांशुसूनुः, शीतकरात्मजः, सितकेतुसूनुः, सितांशुतनुभूः, सुधाकराङ्गजः, सूर्यसहचरः, हरिणाङ्कजन्मा (अन्), हिमकरजनिः, हिमकिरणभूः, हिमरश्मिपुत्रः,
(७) अत्रिदृग्जातसूनुः, अत्रीतजन्माङ्गजः, अमृतभानुसूनुः, गौरमरीचिपुत्रः, जडमयूखसुतः, जैवातृकतनयः, तुषारकरपुत्रः, तुहिनदीधितिजः, द्विजराजदेहजः, धवलभानुभव:, पर्वरिदेहजात:, पीयूषांशूतनयः, प्रालेयरश्मिसुतः, मिहिकाकरजनिः, मृगधरदेहभूः, यामवतीशसुतः, रजनीकरपुत्रः, राकाधिराजजन्मा (अन्), वलक्षवृष्णिभवः, शर्वरीशप्रसूतः, शिशिरगुतनयः, शीतदीधितिसुतः, शीतलभानुभव:, हिममरीचिजनि:,
(८) अमृतकिरणजन्मा (अन्), कलावतोदेहभावः, कुमुदिनीपतिपुत्रः, कुरङ्गलक्ष्मप्रभव: तारकराजतनूजः, द्विजराजाङ्गसम्भव: धवलदीधितिपुत्रः, नक्षत्रनाथनन्दनः, निशीथिनीनाथसुतः, निशीथिनीवल्लभजः, नीहारकरप्रसूतिः, रोहिणीरमणात्मजः, हिमकिरणतनूजः
(९) क्षणदाधिनाथनन्दनः, (१०) दक्षजाररमणात्मसम्भव:, (११) दाक्षायणीनायकदेहजन्मा (अन्), (१२) दाक्षायणीपरिवृढाङ्गसमुद्भवः।
For Private and Personal Use Only