________________
Shri Mahavir Jain Aradhana Kendra
चन्द्रे।
www.kobatirth.org
ग्रहसर्गः
बुधपितृपर्यायाः - अब्ज:, इन्दु:, चन्द्र:, चन्द्रमा: (अस्), विधु:, सोमः, शेषस्तु
-तारा, रोहिणी, शेषस्तु चन्द्रे ।
वेला ।
00
Acharya Shri Kailassagarsuri Gyanmandir
बुधमातृप ०
बौधः ।
बुधपत्नीप० - इला, बुधपुत्रप० - उर्वशीरमण:, ऐलेय:, पुरूरवाः (अन्), पण्डितप ० - कोविदः, पण्डितः, बुधः, विद् शेषस्तु प्रकीर्णे । हरितवर्णप० - पलाश:, पालाश:, पीतनील:, हरित् (द्), हरित: । बृहस्पतिपर्यायाः - ( १ ) ज्योग्, झः,
(२) अर्च्य:, आर्य:, इज्य:, ईड्य:, गुरुः, गौर:, चक्षाः (अस्), जीव:, तपा: (अस्), धीमान् (मतु०), धीशः, पूज्यः, प्रख्या: (अस्), मंत्री (इन्), वाग्मी (इन्), सूरिः,
४७
(३) अङ्गिरा: (अस्), अमात्यः, अर्चितः, आचार्य:, इन्द्रार्यः, इन्द्रेज्य:, गिरीश, गीः पतिः, गीष्पतिः, गीरथः, गोपतिः, गोविन्दः, दीदिविः, देवार्च्यः, देवेज्यः, देवेड्य:, धिषण:, पारुष्यः, पुरोधा : (अस्), पूजितः, प्रख्यावाक् (च्), प्रचक्षा:, (अस्), प्रशान्त:, मतिमान् (मतु०), लेखा, लेखेज्य:, वाक्पतिः, वागीशः, वाग्वाग्ग्मी (इन्), सचिव:, सिन्धुजः, सुरार्च्य, सुरार्यः, सुरेज्य, सुरेड्यः, सुरेय, हरीज्य, हरीड्यः, हर्य्ययः,
(४) अङ्गिरोज:, अङ्गिरोभूः, अनिर्वापः, अमरार्च्यः, अमरेज्यः, अमर्त्येज्यः, आङ्गिरसः, आदित्यार्च्यः, आदित्येज्यः, इन्द्रमंत्री (इन्), इन्द्रवन्द्यः, इन्द्राचार्य्यः, इन्द्रार्चितः, गिरांपति: गिरांस्वामी (इन्), गीर्वाणेज्य:, गीर्वाणेड्यः, ताराजानि:, त्रिदशार्ण्यः, त्रिदशेज्यः, त्रिदशेड्यः, दिविजेज्यः, देवगुरुः, देवनुतः, देवपूज्यः, देवमंत्री (इन्), देववन्द्यः, देवाचार्य्यः, देवामात्य:, देवार्चितः, देवोपनी, दैवतेज्य:, द्वादशार्चि: (घ्), निर्जरेज्य:, पीतवासाः, (अस्), बृहस्पतिः, मतिसखा, मरुत्पूज्यः, मरुदार्य्यः, मरुदीड्यः, मरुद्गुरुः, मरुद्वन्द्य:, मरुन्नुतः, मरुन्मंत्री (इन्), महामति, यूपध्वजः, लेखगुरुः, लेखवन्द्यः, वागधीशः, वागीश्वरः, वाचांपतिः, वाचांप्रभुः, वाचामीशः, वाचांविभुः, वासवेज्य:, वासवेडय:, शक्रगुरुः, शक्रपूज्यः, शक्रमंत्री (इन्), शेमुषीश:, सुरगुरुः, सुरनुतः, सुरपूज्यः, सुरपेज्य:, सुरमंत्री (इन्), सुरवन्द्यः, सूरसूरिः, सुराचार्य्य:, सुरार्चितः, सुरेशार्य्य:, सुरेशेड्य:, हरिप्रियः,
For Private and Personal Use Only
(५) अङ्गिरः पुत्रः, अङ्गिरः सुतः, अङ्गिरोभवः, अद्रिभिन्मंत्री (इन्), अमरगुरुः, अमरनुतः, अमरपूज्यः, अमरमंत्री (इन्), अमराचार्य्यः, अमरार्चितः, अमर्त्यगुरुः, अमर्त्यामात्यः, आखण्डलेज्य:, इन्द्रपूजितः, इन्द्रमहितः, इन्द्रयाजकः, इन्द्रवन्दितः, इन्द्रसचिवः, उतथ्यसोत्य:, उतथ्यानुजः, गिरोरमण:, गीर्वाणगुरुः, गीर्वाणवन्द्यः, गोपतिवन्ध:, जम्भारिगुरुः, त्रिदशगुरुः, त्रिदशवन्द्यः, त्रिदशाचार्य्यः, त्रिदशार्चितः, दिविजगुरुः, देवतापूज्यः, देवनमस्यः, देवयाजकः, देवोपाध्यायः, दैवताचार्य्यः, द्वादशकरः, निर्जरगुरुः, निलिम्पमंत्री (इन्), निलिम्पाचार्य्यः, पर्ज्यन्यपूज्यः, पाखण्डकर्त्ता (तृ), पीतवसन, पीताम्बरभृत्, पुरन्दरेज्यः, पुरुहूतार्च्यः, प्राक्फाल्गुनेयः, फाल्गुनीभवः,