________________
Shri Mahavir Jain Aradhana Kendra
४४
www.kobatirth.org
ज्योतिर्विज्ञानशब्दकोषः
भूतनय:, भूदारकः, भूनन्दन:, भूमि- जात:, भूमिपुत्रः, भूमिसुतः, भूमीभवः महिपुत्रः, महीसुतः, मेदिनीज:, मेदिनीभूः, रक्तकरः, रक्तद्युतिः, रक्तरश्मिः, रसात्मज:, रसाभव:, रुधिराङ्गः, रोहिताङ्गः, लोहिताङ्गः, लोहितांशु:, वक्रचारः, वसुधाज:, वाचनज: ?, वाचनभू: ?, वासुधेयः, व्योमोल्मुकः,
Acharya Shri Kailassagarsuri Gyanmandir
(५) अचलासुतः, अनन्ताजनि:, अरुणतनुः, अरुणावासाः (अस्), अरुणाम्बरः, अवनीजनि:, अवनेर्जनि:, अषाढाभव:, आषाढाभव:, इलाकुमारः, इलातनूज:, इलात्मजात:, उर्वीतनयः, ऋणस्य हर्ता (तृ), कुतनुभव:, क्रूरलोचन:, क्षमातनयः, क्षितिकुमारः, क्षितितनयः, क्षितिनन्दनः, क्षोणिकुमार:, क्षोणीतनूजः, क्षोणीनन्दनः, गगनोल्मुकः, धरणिसुतः, धरणीपुत्रः, धरणीभवः, धरण्याः पुत्रः, धराकुमारः, धरातनयः, धरित्र्यात्मजः, धरित्र्याः पुत्रः, धात्रीतनयः, धात्रीनन्दनः, पृथिवीसुतः, पृथ्वीतनयः, पृथ्वीतनूजः, बलाकुमारः भूमिदायादः, भूमीतनयः, महितनयः, महितनूजः, महीकुमार, महीनन्दनः, मेदिनीजनि:, रोहितच्छविः, रोहितदेहः, रोहितद्युतिः, लोहितदेहः, वक्रचारगः, वसुन्धराजः, वसुन्धराभूः, वसुधाभव:, वाचनसूनुः ?, वासुन्धरेयः, विपुलात्मज:, विश्वम्भराजः, वृश्चिकनाथः, शिववीर्यजः, शोणविग्रहः, सर्वसहाज:,
"
(६) अचलातनयः, अनन्तातनूजः, अवनितनयः, अवनिनन्दनः, अवनीतजन्मा (अन्), इरमानन्दनः, इरमासम्भवः, इलादेहोद्भवः, काश्यपीकुमार:, कोकनदच्छविः, क्रूरविलोचन:, क्षितितनुजनि:, जगतीनन्दनः तीव्रविलोचन: धरणिकुमारः, धरणितनयः, धरणीतनूजः धरादेहभवं, धरित्रीतनयः, धात्रीतनुजनि:, पृथिवीतनूजः, पृथिवीसम्भव:, मेदिनीनन्दनः, रुधिरकिरणः, लोहितदीधितिः, लोहितविग्रहः, वसुन्धरात्मजः, वसुन्धरापुत्रः, वसुन्धराभवः, वसुन्धरासुतः, वसुधातनूजः, वसुधात्मजातः, वसुमतीपुत्रः, वसुमतीसुतः, विश्वम्भराजनि:, सर्वसहात्मज:, सर्वसहायोनिः सर्वसहासूनुः
(७) महिमूर्तिसम्भवः, मेदिनीगर्भभूतः, मेदिनीतनुजन्मा (अन्), वसुन्धरानन्दन:, वसुमतीतनयः, विपुलातनुजातः, विश्वम्भरानन्दनः, शोणितसंहननः, सर्वसहातनूजः, सागराम्बरासुतः,
(८) अचलाविग्रहोद्भवः, वसुन्धराङ्गसम्भवः, सर्वसहाशरीरज: ।
(९) काश्यपीकलेवरोद्भव:, (१०) विश्वम्भराविग्रहसम्भवः ।
रक्तपर्यायाः —असृक् (ज्), अस्रम्, आग्नेयम्, आसुरम्, कीलालम्, क्षतजम्, प्राणदम्, मांसकरम्, मांसकारि, रक्तम्, रसतेज: (अस्), रसभवम्, रसोद्भवम्, रुधिरम्, रोक्यम्, लोहितम्, वाशिष्ठम्, विस्त्रम्, शोणितम्, शोध्यम् ।
रक्तवर्णप० – अरुण:, अव्यक्तरागः, कोकनदच्छविः, बालसन्ध्याभ:, माञ्जिष्ठः, रक्तः, रोहितः, लोहितः, शोण:, सन्ध्याभः ।
ऋणप० - उद्धारः, ऋणम्, पर्युदञ्चनम्, प्रमात्यम् ? प्रामार्थ्यम्, प्रामित्त्यम् ? प्रामीत्त्यम् ।
अङ्गप०- - अङ्गम्, कायः, तनुः, देहः, शेषस्त्वन्यत्र ।
भूमिप ० – अचलकीला, अचला, अदितिः, अद्रिकीला, अनन्ता, अन्तरिक्षम्, अब्धिद्वीपा,
For Private and Personal Use Only