________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४३
ग्रहसर्गः रतिः, (७) धृतिः, (८) शशिनी, (९) चन्द्रिका, (१०) कान्ति: (११) ज्योत्स्ना, (१२) श्री, (१३) प्रीतिः, (१४) अङ्गदा, (१५) पूर्णा, (१६) पूर्णामृता, चैताश्चद्रस्य षोडशकलाः सन्ति।
क्षीणचन्द्रपर्यायाः-अपचिततनुः, उपचयपरिच्युतः, कलुषितः, कुज्योति: (ए), कृशः, क्षयकायः, क्षयरोचिः (ष्), क्षयी (इन्), क्षीणः, क्षीणकरः, क्षीणकल:, क्षीणकान्तिः, क्षीणतनुः, गलितः, दीप्तिरहितः, दुर्बलः, नष्टः, प्रक्षीणः, मूढः, विकल:, विगलितः, विनष्टः, वृद्धिकलाविहीनः।
दुर्विधुप०-दुश्चन्द्रः, दुर्विधुः, (नीचादिक्षीणमारकादिभागग:)।
पूर्णचन्द्रप०-अखण्डमण्डल:, अखण्डितवपुः (ष्), अधिकल:, अन्यूनकल:, आपूर्णमण्डलकलाकलितः, कलाकलापाधिकृताधिशाली, कलाभिभूषितः, कलाभिरभिभूषितः गोक्षीरशंखधवल:, दिनम्मन्या, पूर्णेन्दुस्तु दिनम्मन्या इति वैजयन्ती। परिपूरिताङ्गः, पर्याप्तचन्द्रः, पूतद्युतिः, पूर्णः, पूर्णकलः, विभद्रश्मिकरालपूर्णपरिधि:, वर्धमानतनुः, वद्धिष्णुः, विपुलरश्मिशिखाकलापः, विवर्द्धमान:, शंखधवलः, संवर्द्धमानः, सकलाभिराममूर्तिः, सुधामृणालोपमबिम्बशोभितः।
मङ्गलपर्यायाः (१) हः, (२) असृक् (ज्), अस्रः, आरः, कुजः, कुभूः, क्रूरः, क्ष्माज:, क्ष्मोत्थः, चरः, जिह्मः, नतः, पापी (इन्), भुग्नः, भूजः, भूभूः, भौमः, रक्तः, वक्र:,
(३) अङ्गारः, अरालः, अरुणः, आविद्धः, इराजः, इलाजः, इलाभूः, इलोत्थः, उर्वीजः, उर्वीभूः, ऊर्मिमान् (मतु०), ऐरेयः, ऐलेयः, औवेयः, कर्षकः, कुञ्चितः, कुजनिः, कुजन्मा (अन्), कुटिल:, कुपुत्रः, कुभव:, कुसुत: कुसूनुः, क्रूरकृत् (द्), क्रूरदृक् (श्), क्रूराक्ष:, क्षमाजः, क्षमाभूः, क्षितिजः, क्षितिभूः, क्षैतेयः, क्षोणिजः, क्षोणीभूः, माजनिः, क्ष्माजन्मा (अन्), क्षमापत्यम्, मापुत्रः, खोल्मुकः, गोत्राजः, गोत्राभूः, गौत्रेयः, घातुकः, धराजः, धराभूः, नवार्चि: (५), नृशंसः, पृथ्वीजः, पृथ्वीभूः, प्रव्यालः, बलाजः, भूजनिः, भूपुत्र:, भूभव:, भूमिजः, भूमिभूः, भूसुतः, भूसूनुः, मङ्गलः, महिजः, महीज:, महोभूः, माहेय:, रक्ताङ्गः, रसाज:, रसाभूः रुधिरः, रोहितः, लोहितः, वृजिनः, वेल्लित:, शोणित्, अङ्गारकः, अचलाजः, अनन्ताभूः, अवनिजः, अवनीजः, अवनीभूः, आषाढाभूः, असूक्तनुः अस्रकरः,अस्रवासाः (अस्), आवनेयः, आषाढाभूः, इलाजन्मा (अन्), इलाभवः, इलासुतः, उर्वीपुत्र, उर्वीभवः, उर्वीसूनुः, ऋणान्तकः, काश्पीज:, काश्प्युत्थः, काश्यपेयः, कुकुमारः, कुतनयः, कुदायादः, कुदारकः, कुनन्दनः, क्रूरनेत्रः, क्षमापुत्र:, क्षमासुतः, क्षमासूनुः, क्षितिजनिः, क्षितिपुत्रः क्षितिभव:, क्षितिसुतः, क्षितिसूनुः, क्षोणिजन्मा (अन्), क्षोणीपुत्रः, गोत्रापत्यम्, गोत्रापुत्र:, धराङ्गजः, धरात्मजः, धरापुत्रः, धरासुतः, धरित्रीजः, धात्रीपुत्रः, पृथिवीज:, पृथ्वीपुत्रः, पृथ्वीसूनुः, बलासवः, भूकुमारः,
For Private and Personal Use Only