________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| तथापि=
तडित् तडित्वत्
तनुजनि
ه
३८४
ज्योतिर्विज्ञानशब्दकोषः अकारादिशब्दाः पृष्ठाङ्काः | अकारादिशब्दाः
पृष्ठाङ्काः तक्र-(गोरसजम्), तक्षक
२२२ | तथाहि (तद्देवात्यर्थः), तक्षन्
| तथ्य (सत्यम्) तट (तीरम्)
तदा=(तस्मिन्काल इत्यर्थः) तटाक
१९९ | तदात्व=(वर्तमानकाल:) १८ तटित्
२३८ तदानीम् (तदार्थः) तटित्पति
२३८ | तद्वत् (पूर्वोक्तवत्), तटिनी
२४३ | तनय
४५, १४०, १२२ तडाक १९९ | तनया
२०८, २२० तडाग
१९९ | तनु
४४, २०५, २१४, २३८
२२४, २५३, २५३
२३८ | तनुज तण्डु २३०
१२२ तत्=(हेतुः)
तनुजन्मन् ततम=(बहुषुमध्ये एकनिर्धारणम्) २५३ तनुजा
२०६ ततर-(द्वयोर्मध्ये एक निर्धारणम्), | तनुजात
१२३ ततस् (तदनन्तरम्),
१९६ तति २५३ | तनुत
१९५ तत्काल (तदात्वम् वर्तमान
तनुयात्
१९६ कालो वा) १८
| तनुयाताम्
१९६ तत्कालज ११५ | तनुयुः
१९६ तत्काल धी
| तनुप्रसूति तत्कालभवः
| तनुभव तत्कालमरण
तनुभूत तत्कालमैत्री १२७ तनुभृत्
२०० तत्क्षण=(सद्य:)
तनुस्
२२४ तत्क्षणमरण १४१ | तनू
२२४, १२१
तनूकृत तत्त्वयुग तथा=(साम्यम् तेनप्रकारेण वा), तनूजा तथाच-(पूर्वोक्तार्थदृढीकरणम्)
तनूत्थ
१२२
'तनुतः'
२५५
११५
سه سه نه
J
१४१
९१
८२ | तनुज
४५,
२०८
For Private and Personal Use Only