________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१६
ज्योतिर्विज्ञानशब्दकोषः अयनपर्याया:-अयनम् पथः, मार्गः, वर्त्म (अन्), सायनार्कस्य मकरादिषड्राशिभ्रमणात्मक: कालः, कर्कादिषडाशिभ्रमणात्मकः कालश्चेति।। अयनभेदौ-(१) उत्तरायणम्, (२) दक्षिणायनम् चैतावयनस्य द्वौ भेदौ स्याताम्। उक्तं च
_ 'अथायने ते नक्रात्कोटाच्च षड्भे' इति ग्र. ला.।। उत्तरायणपर्यायाः-आग्नेयम्, उत्तरवर्ती (अन्), उत्तरायणम्, उदगयनम्, सौम्यायनम्।
अत्रोदाहरणानि- 'उत्तरपथावलम्बी (इन्), 'उत्तरमार्गगामी' (इन्,) उत्तरवर्त्मचारी (इन्) रविरितिशेषः।
दक्षिणायनप०-अनुदगयनम्, अपागयनम्, अवागयनम्, दक्षिणवर्त्म (अन्), दक्षिणायनम्, याम्यायनम्, विसर्ग:।
अत्रोदाहरणानि–'दक्षिणपथावलम्बी' (इन्), दक्षिणमार्गगामी (इन्), दक्षिणवर्त्मचारी' (इन्), रविरितिशेषः।
संवत्सरपर्यायाः-अब्दः, अहर्जरः, आग्नेयः, उर्वटः, ऋतुवृत्तिः, कालग्रन्थिः, परवाणि:, मासमानः, मासमालः, युगांशः, युगांशकः, वत्सः, वत्सरः, वरिषम्, वर्षः (पुं०, न०), वायव्यः, शरत् (द् ) (स्त्री०) शारद, श्राम:, सम्पत् (अ०), सम्वत् (अ०) सम्वत्सरः, (स्त्री), समा: (स्त्री०ब०), सर्वर्तुः, हायनः (पुं०न०)।
शलिवाहनीयशकवर्षपर्यायाः--शकः, शाक:, शाकेन्द्रकालः, शालिवाहनीयशकः, शालिवाहनीयशकाब्दः।
कलौ संव्वत्सरारम्भकर्तृ नृपनामानि-(१) युधिष्ठिरः, अस्य ३०४४ वर्षप्रमाणम् (२) विक्रमः, अस्य १३५ वर्षप्रमाणम्, (३) शालिवाहन:, अस्य १८०००वर्षप्रमाणम्। (४) विजयाभिनन्दनः, अस्य १००००वर्षप्रमाणम्। (५) नागार्जुनः, अस्य ४०००००वर्षप्रमाणम्। (६) कल्कि: अस्य ८२१ वर्षप्रमाणम्। कलावेते षट् सँव्वत्सरारम्भकारका नृपाः स्युः।
वर्षभेदाः-(१) सावनवर्षः, (२) सौरवर्षः, (३) चान्द्रवर्षः, (४) आर्थवर्षः, (५) गौरववर्षश्चैते वर्षस्य पञ्च भेदाः स्युः।।
सावनवर्षपर्यायाः-सावनवर्ष: सावनाब्दः, सावनवत्सरः, षष्ट्युत्तरशतत्रयदिनात्मकः कालः। सौरवर्षपर्याया:-आर्कवर्षः, ऐनवर्षः, सौरवर्षः, हैलेयवर्षः। पञ्चषष्ट्युत्तरशतत्रयदिनात्मक:
कालः।
चान्द्रवर्षपर्यायाः-आब्जवर्षः, ऐन्दववर्षः, चान्द्रवर्षः, वैधववर्षः, चतुः पञ्चाशदुत्तरशतत्रयदिनात्मकः कालः।
आहृवर्षपर्यायाः-आर्भवर्षः, औडववर्षः, धैष्ण्यवर्षः, नाक्ष 'वर्षः। चतुर्विशत्युत्तरशतत्रयदिनात्मकः कालः।
गौरववर्षपर्यायाः-गौरववर्षः, जैववर्षः, बार्हस्पत्यवर्षः, एकषष्ट्युत्तरशतत्रयदिनात्मक: कालः।
प्रभवादिसंवत्सरभेदाः-(१) प्रभवः, (२) विभव:, (३) शुक्लः , (४) प्रमोदः, (५) प्रजापतिः, (६) अङ्गिराः (अस्), (७) श्रीमुखः, (८) भाव:, (९) युवा (अन्), (१०) धाता (तृ), (११) ईश्वरः (१२) बहुधान्य:, (१३) प्रमाथी (इन्), (१४) विक्रमः, (१५) वृषः, (१६) चित्रभानुः, (१७) सुभानुः, (१८) तारणः, (१९) पार्थिवः, (२०) व्ययः, (२१) सर्वजित् (द), (२२) सर्वधारी (इन्), (२३) विरोधी (इन्), (२४) विकृतिः, (२५) खर:,
For Private and Personal Use Only