________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ज्योतिर्विज्ञानशब्दकोषः इति तिथितत्त्वे।।' पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तिताः। इति श-चि०स्तं १ पृ ९४।
सुवर्णप०-विस्तः, सुवर्णम्। अत्राह हेमचन्द्रः'विस्त: सुवर्णो हेम्नोऽक्षे' इत्यभि-चि०३/२०१। ८८४ कुरुविस्तप०-कुरुविस्तः, सुवर्णपलम्। तुलाप०-तुला, पलशतम्। भारप०-भरः, भारः। आचितप०-आचितः, आचितिः, शलाट: शाकट:, भार: शाकटीन:। तदुक्तम्
'कुरुविस्तस्तु तत्पले।। तुला पलशतं तासां विंशत्या भार आचितः। शाकट: शाकटीनश्च शलाटस्ते दशाचितः। इत्यभि०चि०३/२०११८८५
'आचितो दशभाराः स्युः' इति हलायुधः।
'भारैर्दशभिराचितिः। इति रत्नकोषः।। 'आचित: शकटोन्मेये पलानामयुतद्वये। इति च मेदिनी। इत्यमरस्सु०व्या०९/३३१/८७
राजतकर्षप०-कार्षापणः, कार्षापणकः,कार्षिक:, राजतकर्षः। उक्तञ्च'कार्षापण: कार्षिक: स्यात् ' इत्यमरसु० व्या०९/३३१/८८। ताप्रकर्षप०-ताम्रकर्षः, ताम्रिकः, पण: (पैसा' इ०भा०)। उक्तञ्च'कार्षिके ताम्रिके पण:।' इत्यम०सु०व्या०९/३३१/८८।
मागधीयमाने 'तुलामानभेदाः'-(१) त्रसरेणुः, (२) मरीचिः, (३) राजिका, (४) सर्षपः, (५) यवः, (६) गुञ्जा, (७) माषक:, (८) शाणः, (९) कोल:, (१०) कर्षः।।
(१) मागधमानमाह भावमिश्र:-'सरेणुर्बुधः प्रोक्तसिंशता परमाणुभिः।। त्रसुरेणुस्तु पर्यायनाम्ना वशी निगद्यते। जालान्तरगतैः सूर्यकरैर्वंशी विलोक्यते।। षड्वंशीभिर्मरीचि: स्यात्ताभिः षड्भिश्च राजिका॥ तिसृभी राजिकाभिश्च सर्वपः प्रोच्यते बुधः। यवोऽष्ट सर्षपैः प्रोक्तो गुञ्जा स्यात्तच्चतुष्टयम्।। षड्भिस्तु रक्तिकाभिः स्यान्माषको हेमधान्यको। माश्चतुर्भि: शाण: स्याद्धरण: स: निगद्यते। टङ्कः स एव कथितस्तद्वयं कोल उच्यते। क्षुद्रको वटकश्चैव द्रंक्षणः स निगद्यते।।' इति भावप्रकाश: ५/३८६/३,४,५,६,७/
न्यास:३०परमाणवः = १ त्रसरेणुः। ६ वंश्यः = १ मरीचिः। ६ मरीचयः = १ राजिका। ३ राजिकाः = १ सर्वपः। ८ सर्वपा: = १ यवः।
४ यवा: = १ गुञ्जा। ६ गुञ्जाः = १ माषकः।
४ माषा: = १ शाणः। २ शाणौ = १ कोलः।
२ कोलौ = १ कर्षः।
For Private and Personal Use Only