________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पर्वसर्गः
२३ (६) तत्र स्कन्दषष्ठी। (११) तत्र स्मैकादशी। (१२) तत्र द्वादश्याम्-गोवत्सपूजा। (१३) तत्र यमत्रयोदशी। (१४) तत्र नरकचतुर्दशी। (३०) तत्र अमायाम्-दीपमाला, लक्ष्मीपूजा, लक्ष्मीव्रतम्, बलिराज्योत्सवश्च, अस्याः पर्यायाः दीपमाला, दीपमालिका, दीपाली, दीपावली, बलिपर्व (अन्), यक्षनिट (श्), यक्षरात्रिः।
कार्तिकसितपक्षीयपर्वनामानि(१) तत्र प्रतिपदि-बलिराजः, अन्नककूटः, पुष्करयोगः। (२) तत्र यमद्वितीया, भ्रातृद्वितीया।
(७) तत्र सप्तम्याम्-कल्पादिः। (८) तत्र गोपाष्टमी। (९) तत्र नवम्याम्-कृतयुगादिः अक्षयनवमी, कूष्माण्डनवमी। तत्र नवमीत एकादश्याम्-तुलसीविवाहः। (११) तत्र प्रबोधिन्येकादशी, भीष्मपञ्चकव्रतम्। (१२) तत्र द्वादश्याम् --मन्वादिः, नारायणद्वादशी। (१३) तत्र त्रयोदश्याम्-शनिप्रदोषव्रतम्, पक्षव्रतम्, गुर्जरदेशे तु कालीव्रतम्, कादम्बदन्तधावनम्। (१४) तत्र वैकुण्ठचतुर्दशी। (१५) तत्र पूर्णिमायाम्-त्रिपुरोत्सवः, मन्वादिः। अस्याः पर्याया:अरिश्रणी, कार्तिकी, धैनुकी, वत्सरान्तः।
मार्गशीर्षासितपक्षीयपर्वनासानि
(३) तत्र तृतीयायाम्-सौभाग्यसुन्दरीव्रतम्, तपसि वा। (८) तत्र कालभैरवाष्टमी, कृष्णाष्टमी। (११) तत्र उत्पत्त्येकादशी, अस्यां वैतरणीव्रतम्। (३०) तत्र अमायाम्-गौरीतपोव्रतम्, महाव्रतम्।
मार्गशीर्षसितपक्षीयपर्वनामानि
(५) तत्र नागपञ्चमी। (६) तत्र चम्पाषष्ठी। (९) तत्र नवम्याम्-कल्पादिः। (११) तत्र मोक्षदैकादशी। (१२) तत्र मत्स्यद्वादशी। (१३) तत्र त्रयोदश्याम्-पिप्पलदन्तधावनम्। (१४) तत्र चतुर्दश्याम्-पिशाचमोचनश्राद्धम्। (१५) तत्र पूर्णिमायाम्-दत्तजयन्ती, द्वात्रिंशीपौर्णिमाव्रतम। अस्याः पर्याया:-आग्रहायणी, आग्रायणी, मार्गशीर्षी, मार्गी शङ्खमूली।
इह केशवेमृगशीर्षयुतामार्गशीर्षे स्यादाग्रहायणी। इति।
वैजयन्त्यां तु विशेष:'मासाख्या कूर्चनक्षत्रयोगश्च गुरुणा यदा।
महाग्रहाणीत्याद्यास्त एव तिथयः क्रमात्। इति। पौषसितपक्षीयपर्वनामानि(११) तत्र सफलैकादशी। (१२) तत्र सुरूपाद्वादशी। (३०) तत्र अमायाम्-अद्धोदयव्रतम्। पौषसितपक्षीयपर्वनामानि
(११) तत्रैकादश्याम्-मन्वादिः, पुत्रदैकादशी। (१२) तत्र कूर्मद्वादशी। (१३) तत्र त्रयोदश्याम्-औदुम्बरदन्तधावनम्। (१५) तत्र पूर्णिमा-अस्याः पर्याया:-पौषी, महिषी, माता (तृ)। ३ ज्यो.वि.शब्दकोष
For Private and Personal Use Only