________________
Shri Mahavir Jain Aradhana Kendra
३००
अस्तक्षितिज
अस्तगत हानि
अस्तपवत्
अस्तभ
अस्तभवन
अस्तमन
अस्तमय
अस्तमयाचल
अस्ताचल
अकारादिशब्दाः
अस्त ३७, १०६, ११९, १२३, २०४
१०८
अहन्
१४३ अहरसु
अहरीश
अहर्गण
अस्त्र
अस्त्रिन्
अस्त्रिभ
अस्थि
अस्ताचलावच्छिन्नदिश्
अस्ताद्रि
अस्तुब्राह्मण
अस्थिकृत्
अस्थिधन्वत्
अस्थिरा
अस्थिविग्रह
अस्पष्टग्रह
अस्फुटखग
अस्र
अस्रकर
अस्रप
www.kobatirth.org
ज्योतिर्विज्ञानशब्दकोष:
पृष्ठाङ्काः | अकारादिशब्दाः
अहः संघ
अस्रवासस्
अनु = (नेत्रजलम् ),
अस्त्र
अस्वप्न
अस्वप्नदेवसचिव
१४७, १५९
१२३
१२३
३७, १०६, १२० अहर्जर
१०६, १२३
अहगणजखग
२०४ अहर्द्वय
२०४ अहर्नट
२३४ अहर्निश्
२०४ अहर्पति
४९
१०४, १२१, १२३, २२१
अहर्दलव
अहर्बान्धव = (सूर्य:),
अहर्मणि
२६ अहर्मिति
२६ अहर्मुख
५६, २२९, २४२, २४३ अहस्कर
२४३
२२७ अहस्तान
२३८ अहसंपत = ( क्षयमासे पराधिमास: ),
२३० अहस्पतिसंज्ञकः
अहस्करनन्दन
४३, ४४, २४२ अहिकान्त
४३ अहित
७, २४२ अहितिथि
४३ अहिनाथ
Acharya Shri Kailassagarsuri Gyanmandir
१४
१०० अहार्थ्य
२०३
१०० अहि ६, ३२, ५३, ५४, ५४, २२३
२४४
१२३, २०१
२
अहिपर्य्यङ्क
९३ अहिपति
१९७ अहिबुध्न
४८ अहिब्रध्न
For Private and Personal Use Only
पृष्ठाङ्काः
९७
३, १२, ३६
११
३२
१४, ९८
९८
१६
६७
८०
३२
१३, १०९
३२
३२
६७
१२, १८
३२
५३
२४०
५३
२२७
५३
२२७
२२७