________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
गणनादिसर्गः
७९
सप्तदशवाचकशब्दा:- - अत्यष्टिः (स्त्री०) (छं०जा०वि०), धान्यानि, मेघनाम' चैते
Acharya Shri Kailassagarsuri Gyanmandir
सप्तदशवाचकशब्दाः ।
अष्टादशर्यायाः - 'अष्टादश, अष्टाधिकदश, सेभदश चैतेऽन्नन्ता: त्रिलिङ्गाः । द्विनवकम् (त्रि०) त्रिषट्कम् ( त्रि०)।
अष्टादशवाचकशब्दाः – खगयुक् (ज्) ग्रहद्वयम्, द्वीपा २, धान्यानि, धृतिः (स्त्री० ) (छ०जा०वि०), पुराणानि, विद्या: ५, स्मृतय' श्चेत्येते ऽष्टादशवाचकशब्दाः ।
एकोनविंशतिपर्यायाः - ऊनविंशतिः, एकाद्वनविंशतिः, एकान्नविंशतिः, एकोनविंशतिश्चैते स्त्रीलिङ्गाः, नवदश, नवाधिकदश, साङ्कदश चैतेऽन्नन्तास्त्रिलिङ्गाः ।
एकोनविंशतिवाचकशब्दः - अतिधृतिः (स्त्री०) (छं०जा०वि०),
विंशतिपर्यायाः - विंशकम् (त्रि०), विंशत्, विंशतिः, विंशतिका, विंशती चैते स्त्रीलिङ्गाः । चतुःपञ्चकम् (त्रि०), द्विदशकम् (त्रि०), द्विदशतः परिमाणमस्य ।
विंशतिवाचकशब्दा: - अङ्गुलिनाम, आशाद्वयम् काष्ठायुक् (ज्), कृतिः (स्त्री० ) (छं०जा०वि०), नखाख्या, रावणहस्तनाम, चैते विंशतिवाचकशब्दाः ।
एकविंशतिपर्यायाः - एकविंशत्, एकविंशतिः, एकाधिकविंशतिश्चैते स्त्रीलिङ्गाः । त्रिसप्त (अन्) (त्रि०ब०), त्रिसप्तकम् (त्रि०)।
एकविंशतिवाचकशब्दा: - प्रकृति: (स्त्री०) (छं०जा०वि०), 'मूर्छना: (स्त्री०), समिन्नाम्', . स्वर्गाख्या' विकृति: (स्त्री) (छ०जा०वि०)। चेत्येते एकविंशतिवाचकशब्दाः । द्वाविंशतिपर्यायाः - द्वाविंशत्, द्वाविंशतिः, द्व्यधिकविंशतिश्चैते स्त्रीलिङ्गाः ।
द्वाविंशतिवाचकशब्दा: -आकृति: (स्त्री०) (छं०जा०तव०), जातयः १० (स्त्री०), रुद्रयुक् (ज्), शिवद्वयम् ' चैते द्वाविंशतिवाचकशब्दाः ।
त्रयोविंशतिपर्यायाः – त्रयोविंशत् ' त्रयोविंशतिः, त्र्यधिकविंशतिः, साग्निविंशत्, चैते
-
स्त्रीलिङ्गाः ।
(१) मेघभेदाः।
(३) एषां भेदा अन्यत्र ।
(५) एषां भेदा अन्यत्र | (७) आसां भेदा अन्यत्र । (९) स्वर्गभेदाः।
त्रयोविंशतिवाचकशब्दः - विकृति: (स्त्री) (छ०जा०वि०)
चतुर्विंशतिपर्यायाः - चतुर्विंशत्, चतुर्विंशतिः, चतुरधिकविंशतिश्चैते स्त्रीलिङ्गाः, चतुःषट्कम् (त्रि०), त्र्यष्टकम् (त्रि ० ) ।
(२) एषां भेदा अन्यत्र ।
(४) एषां भेदा अन्यत्र ॥
(६) एषां भेदा अन्यत्र | (८) समिद्भेदाः ।
(१०) आसां भेदा अन्यत्र ।
For Private and Personal Use Only