________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४
ज्योतिर्विज्ञानशब्दकोषः बिशदः, शुक्रः, शुक्ल:, शुचि:, शुभ्रः, शुभ्रम् (अ०), श्येतः, श्वेतः, सितः, हरिणः।
कृष्णपक्षपर्यायाः-अपरपक्षः, असितपक्ष:, कृष्णपक्षः, क्षयपक्ष:, तमिस्रपक्ष:, निशाह्वयः, बहुलपक्षः, शुक्लेतरपक्ष: शामलपक्षः, सितान्यपक्ष:, सितेतरपक्षः।।
कृष्णवर्णप०-अशुभः, असित:, कालः, कृष्णः, नीलः, मेचक:, रामः, शिति:, श्यामः, श्यामल:।
मासप०-अहर्गणः, दिनमालः, पक्षी, मा: (स्), मास:, वर्षकोशः, वर्षाङ्गः, वर्षाश:, वर्षाशक:, श्रामः।
मासान्तप०-दिनमालान्त:, मासान्त:, मासावसानम्।
मासभेदाः-(१) चैत्रः, (२) वैशाखः, (३) ज्येष्ठः, (४) आषाढः, (५) श्रावणः, (६) भाद्रपदः, (७) आश्विनः, (८) कार्तिकः, (९) मार्गशीर्षः, (१०) पौषः, (११) माघ:, (१२) फाल्गुनश्चेत्येते द्वादशमासाः स्युः।
चैत्रप०-कामसखः, कामसखा, चैत्रः, चैत्रिकः, फाल्गुनानुजः, मधुः, मन्मथसखः, मोहनिकः, मौहनिकः, वसन्तमास:, सुरभिमासः।।
वैशाखप०--उच्छरः, उच्छुन:, उत्सरः, उत्सूरः, चैत्रानुजः, ज्येष्ठपूर्वज:, माधव:, राधः, वैशाखः।
ज्येष्ठप०-आषाढपूर्वजः, ईजानः, खरकोमल:, ज्येष्ठः, ज्येष्ठामूलीयः, ज्येष्ठः, वैशाखानुजः, शुक्रः।
आषाढप०-अशाडः, अशाढः, आशाढः, आषाडः, आषाढः, ज्येष्ठानुजः, शुचि:, श्रावणपूर्वजः।
श्रावणप० -आषाढानुजः, नभः (अस्) (न.), 'सकारान्ता मासा: क्लीबेऽपि, इति 'वैजयन्ती)। नभा: (अस्) (पु.) नभसः, भाद्रपदपूर्वजः, श्रावणः, श्रावणिकः।
भाद्रपदपर्यायाः-आश्विनपूर्वजः, नभस्य:, नभस्यकः, प्रौष्ठः, प्रौष्ठपद: भाद्रः, भाद्रपदः, श्रावणानुजः।
आश्विनप०-अश्वयुक् (ज्), अश्वियुक (ज्), आश्वयुजः, आश्विनः, इषः, कार्तिकपूर्वजः, भाद्रपदानुजः, भाद्रपदावरजः।।
कार्तिकप०-आश्विनानुजः, आश्विनावरजः, ऊर्जः। __ मार्गशीर्षपर्यायाः-अग्रहायणः, आग्रहायणिकः, कार्तिकानुजः, कार्तिकावरजः, पौषपूर्वजः, मार्गः, मार्गशिरः, मार्गशीर्षः, वत्सरादिः, वर्षमुखः, वर्षाद्य:, सहः (अस्) (न०), सहा: (अस्) (पु०), हैमनः। कार्तिकः, कार्तिकिकः, कौमुदः, बाहुल:, मार्गशीर्षपूर्वजः, शैल;, सैरः, सैरी (इन्)।
पौषप०-तिष्यः, तैषः, पुष्यः, पौषः, माघपूर्वज:, मार्गशीर्षानुजः, मार्गशीर्षावरज:, सहस्यः, सिद्धः, सैद्धः। ___ माधप०-तप: (अस्) (न०), तपा: (अस्) (पु०), तपसः, पौषानुजः पौषावरज:, फाल्गुनपूर्वजः, माघः, शातरः, शानकः। ___ फाल्गुनप०-चैत्रपूर्वः, तपस्य:, फल्गुन:, फल्गुनाड:, फल्गुनाल:, फाल्गुनिकः, माघानुजः, माघावरजः, वत्सरान्तकः।
अधिमासप०-अधिकमासः, अधिमास:, असंक्रान्तिमास:, मलमासः, मलिनमास:, मलिम्लुचः। ___ अधिमासभेदौ-(१) संसर्पसज्ञकः, (२) अंहस्पतिसज्ञकश्चेत्येतावधिमासस्य द्वौ भेदौ स्याताम्।
अत्रविशेष:-यस्मिन्नब्दे क्षयमासो भवेत्तत्र द्वावधिमासौ स्याताम्। क्षयमासाद्योऽधिमास: पूर्वः
For Private and Personal Use Only