________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१४
ज्योतिर्विज्ञानशब्दकोषः __कर्णपर्यायाः-कर्णः, ध्वनिग्रहः, पैञ्जूषः, महानादः, शब्दग्रहः, शब्दाधिष्ठान:, श्रवणम्, श्रवः (स), श्रवसम्, श्रुतिः (स्त्री०), श्रोत: (स), श्रोत्रम्।
नासिकापर्यायाः-गन्धज्ञा, गन्धनाडी, गन्धनालिका, गन्धनाली, गन्धबन्धा, गन्धवहा, गन्धहत् (द्), घोणा, घ्राणम्, नकुटकम्, नक्रम, नक्रा, नर्कुटकम, नसा, नस्या, नासा, नासिका, नासिक्यम्, वक्र:, विकूणिका, विघूणिका, शिंघाणी, शिंघिणी, शिघिनी, सिंघिणी, सिंघिनी।
मुखपर्यायाः-आननम्, मुखम, वदनम्, शेषस्तु देवे।
ओष्ठपर्यायाः-अधरः, अधरोष्ठः, ओष्ठः, आष्ठा, छदः, दन्तच्छदः, दन्नच्छदनः, दन्तवस्त्रम्, दन्तवासः (अस्), दशनवासः (अस), दशनाच्छिटः, रदच्छदः, रदनच्छदः, रसालेपी (इन्), वाग्दलः।
दन्तपर्यायाः-खरुः, खादनः, चर्वणसाधनास्थि, जम्भः, दंशः, दंशकः, दत् (द), दन्तः, दशनः, दालुः, द्विजः, भक्षमल्लः मल्ल:-कः, मुखखुरः, रथः, रदः, रदन:, रुचकः, वक्त्रखुरः।
जिह्वापर्यायाः-अमृतवर्षिणी, काकुः, जिह्वः, जिह्वा, रशना, रसज्ञा, रमज्ञानेन्द्रियम, रसनः, रसना, रसमाता (तृ), रसमातृका, रसला, रसा, रसाङ्का, रसालः, रसाला, रसिका, रस्ना, ललना, लाला, सुधास्रवा।
रसपर्यायाः-रस:, रसनाग्राह्यगुणः, मधुरादि:।
रसभेदाः-(१) मधुरः, (२) अम्लः, (३) लवणः, (४) कटुकः, (५) तिक्तः, (६) कषाय—श्चेत्येते षड्रसा सन्ति।
कमलपर्यायाः-अब्जम्, कमलम्, जलजम्, शेषस्तु रवौ।। आसनपर्यायाः-आसनम्, उपवेशनाधारः, उपासनम्, पीठम्, पीठी, विष्टरः।
आसनभेदाः-(१) पद्मासनम्, (२) स्वस्तिकासनम्, (३) भद्रासनम्, (४) वज्रासनम्, (५) वीरासनं, चेत्यादयोऽन्यान्यप्यासनानि स्युः।
नाभिपर्यायाः-उदरावर्त्तः, तुन्दकूपिका, तुन्दकूपी, नाभिः-भी, पुतारिका, प्राण्यङ्गम्, सिरामूलम्।
गुणपर्यायौ-गणः, सत्त्वादिः।
गुणभेदाः-(१) सत्त्वम्, (२) रजः (अस्) (न०), तमः (अस्) (न०), इत्येते सत्त्वादयत्रयो गुणाः सन्ति।
रजोगुणपर्यायौ-रजः (अस्) (न०), द्वितीयगुणः।। शरीरपर्यायाः-तनुः, देहः, मूर्तिः, शरीरम्, शेषस्तु कुबेरे।
विश्वपर्याया:-अखिलः, कृत्स्न:, निखिलः, विश्वः, सकलः, समग्रः, समस्तः, सर्व:, शेषस्तु सर्वशब्दे।
रेतःपर्यायाः--कारणम्, कार्यम्, रेत: (अस्) (न०)। निवासपर्यायाः-आगारम्, गृहम्, गेहम्, निवासः, शेषस्तु देवे। हंसपर्यायाः- कलकण्ठः, क्षीराशः, चक्रपक्षः, चक्राङ्कः, चक्राङ्गः, जालपात् (द्),
For Private and Personal Use Only