________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५९
दृष्ट्यादिसर्गः यथा-विराजमाने द्विजराजखेचरे कशे त्रिके भूतनयान्विते तथा।' इ००का। समनुपतित: (त्रि०), सम्यक् प्रकारेणानुपतितोऽनुगलित: (गिरा हुआ)। यथा-'समनुपतिताः सबुधास्त्रयो ग्रहाः' इ०६०जा०। अथेदानी मतुब् प्रत्ययान्ताः शब्दाः प्रदर्श्यन्तेतपोवान् (त्रि०), गुरुसहितः।। तमोवान् (त्रि०), राहुसहितः। भानुमान् (त्रि०), रविसहितः। यथा-'व्योम्निभानुमति किं तपावति' इ०ग्रं०का०। अथवा-'अचलाजशनीक्षितवत्युदये' इति गिरधरः। अङ्गपवान् (त्रि०), लग्नेशसहितः। अस्तपवान् (त्रि०), सप्तमेशसहितः। यथा-'मन्मथेऽङ्गपवतीह नुम॒तिर्मन्मथेऽस्तपवति स्त्रियास्तथाः' इति ज्यो. भ.। पण्डितवान् (त्रि०), बुधसहितः। यथा-‘पण्डायां पण्डितवति' पञ्चमे बुधसहित:'। साधुमान् (त्रि०), शुभसहितः। यथा-'सुधाकरे साधुमति' शुभग्रहसहिते चन्द्र'। मन्दवान् (त्रि०), शनिसहितः। यथा-'चन्द्रे मन्दवति' (शनिसहिते चन्द्र इत्यर्थः)' इति च ज्यो०भ०। अथेदानीं मत्वर्थोयशब्दोदाहरणानिअधिकारी (इन्) (त्रि०), अधिकारोऽस्ति अस्य अत इनिठनावितीनिः। यथा-'प्रथमभवनचारी मृत्युभावाधिकारी' इ०ग्रं०अं०। अधिशाली (इन्) (वि०), युक्तः, पदान्तेषु क्तवाचकोऽयम्। यथा-'निधनभवनपाली सहोत्थाधिशाली' इ० ग्रं० अं०। अवलम्बी (इन्) (त्रि०), आश्रित:। प्रालेयभानाववलम्बिनि धुने' इ०ग्र०का०। केन्द्री (इन्) (त्रि०), केन्द्रेऽऽस्त्यस्मिन् अत इनिठनावित्यनेन मत्वर्थीय इनिः। यथा-'यस्याङ्गिन: केन्द्रिणि मंत्रिणीह' इ००। जुः (ए) (त्रि०), सेवनम्। 'जुषी' प्रीतिसेवनयोः। 'क्विप् च' इत्यनेन क्विए। मत्वर्थीयः। यथा-'तस्य त्रिकोणषि कष्टतमे तदानीम्' इति प्रश्नमागें। पाली (इन्) (त्रि०), स्वामी। 'पाल' रक्षणे। अत इनिठनावित्यनेन मत्वर्थीय इनिः। यथा-'सुतस्थानपाली रिपुस्थानशाली' इति। 'निधनभवनपाली सहोत्थाधिशली इति च ग्रं०अं०।
भाक् (ज्) (त्रि०), पृथक्करणम्। 'भाज्' पृथक्करणे। 'मत्वर्थीय: क्विप्, पदान्ते युक्तवाचकोऽयम्।
यथा-'शीर्षोदयभाजि कण्टके सन्निचिते दीक्षणधीस्थले विदीज्ये।' इति। 'विदि विशोदयभाजि' इति। 'मकरमङ्गलं रविजभाजम्' इति च ज्यो०भ०।
अथवा—'तुयेतिग्मरश्मिसुतभाजि' इति। 'तुयें चान्द्रिभाजि, इति जै० पा०।
For Private and Personal Use Only