________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
दृष्ट्यादिसर्गः
यथा- 'लग्नाधिकृति' 'लग्नाधिकारवतीत्यर्थः जै०प०। अधियोगसञ्ज्ञः (पुं०), योगविशेषः ।
यथा-' - 'एकोऽपि जीवो बलवान् विलग्ने केन्द्रत्रिकोणे शशिजः कविर्वा । द्वाभ्यां च ताभ्यामधियोगसञ्ज्ञ: ' इ०वि०मा० । अधिश्रित: (त्रि ० ), स्थितः ।
यथा-'सौम्योऽधिश्रितकण्टकोऽतिबलवान्' इ०वि०मा०| अध्यासित : (त्रि ० ), १ अधिष्ठितः, २ निषेवितः । यथा- 'अध्यासितेऽस्तेऽवनिजेऽङ्गना क्षति:' इ०ग्रं० का। अध्यासीनः (त्रि०), उपविष्टः ।
यथा- 'अध्यासीनेऽङ्गे गुरावङ्गपुष्टि:' इ०ग्रं० का ० । अध्युषित: (त्रि०), उषितः, स्थितः, 'वसा' इति भाषा । यथा-'पदतो धनभे कलाधिभूगुरुशुक्राध्युषिते' जै०प० । अन्वितः (त्रि०), युक्तः, मिलितः ।
यथा - 'पापान्विते यदि विदेशगतोऽतिमूर्खः इ०जा०पा० । अभिगत: (त्रि०), सेवितः आश्रितः ।
,
यथा- 'कायाख्येऽभिगत इनात्मजे सचापे' इ० ग्रं० का ० |
अभ्युपेत: ( त्रि०), उपगतः, प्राप्तः ।
यथा- 'तुषाररश्मौ तनयेऽभ्युपेते इ० ग्रं० का ० ।
अयातः (त्रि०), अगतः, अप्राप्तः ।
यथा- 'शुभदृष्टिमाते ।
Acharya Shri Kailassagarsuri Gyanmandir
‘अवलम्बितः (त्रि०), संश्रितः, आश्रितः । 'अवलम्बित नुद्गमगेह इने' इ०ग्रं० का ० । अष्टम (त्रि०), नवमः (त्रि०), षष्ठः (त्रि० ) ।
यथा - 'अष्टमो मङ्गलः सौरिर्नवमः षष्ठ आस्फुजित् । इ० ग्रं० का ० ।
- ' आवासे सुरमंत्रिणो हरिपदे' इ० ग्रं० का ० ।
आकीर्ण: (त्रि०), १ व्याप्तः, २ समाक्रान्तः ।
यथा-‘आकीर्णेऽङ्गे पद्मिनीपालसूनौ इ०ग्रं० का ० ।
आक्रान्तः (त्रि०), १ कृताक्रमण:, व्याप्तः, २ अभिभूतः, पराभूतः, व्याकुल इत्यर्थः । यथा-श्यामौ वा व्यपगतरश्मिमण्डलो वा रूक्षो वा व्यपगतरश्मिवान् कृशो वा ।
आक्रान्तः इति भृगुसिद्धान्ते-' इति सूर्यसिद्धान्ते रङ्गनाथविवृतौ ।
अथवा- - नेत्रद्वयं पापयुतं च पापाक्रान्तौ तदीशौ' इ०ग्रं० का ० । आरूढ: (त्रि०), कृतारोहणम् ।
यथा-'
- 'तमोग्रहौ शुभारूढौं' इति उडुदाय प्रदीपे ।
आवास: (पुं०), गृहम्, वासस्थानम् । यथा
१५७
आश्रित्य (अ०), संश्रित्य ।
यथा - ' यस्मिन्भावे स्थितः खेटस्तदाश्रित्य स्वकं फलम् । ददादि' इति श्लोकशतके । कलितः (त्रि०), आप्तः, युक्तः ।
यथा-' भार्गवेण कलिते व्ययलाभे इ०ग्रं० का ० ।
For Private and Personal Use Only