________________
Shri Mahavir Jain Aradhana Kendra
११६
ज्योतिर्विज्ञानशब्दकोषः
मानैक्यप ० – बिम्बयोगः, बिम्बैक्यम्, मण्डलयोग:, मण्डलैक्यम्, मानयोगः, मानैक्यम् । मानैक्यखण्डप ० - बिम्बयोगार्द्धम्, बिम्बैक्यखण्डम्, बिम्बैक्यार्द्धम्, मण्डलयोगार्द्धम्, मण्डलैक्यखण्डम्, मण्डलैक्यार्द्धम्, मानयोगार्द्धम्, मानैक्यखण्डम्, मानैक्यार्द्धम् ।
ग्रासप०- - ग्रसनम्, ग्रासः, छन्नम्, पिहितम्, स्थगितम् ।
खग्रासप ० – अपिहितम्, खग्रसनम्, खग्रासः खच्छन्नम् खच्छन्नकम्, नभश्छन्नम्, निखिलग्रहः, सर्वग्रहः, सर्वग्रहणम् ।
www.kobatirth.org
- स्थितिः ।
स्थितिप० -
स्थितिभेदाः -- (१) स्पर्शस्थिति:, (२) मध्यस्थिति:, (३) मोक्षस्थितिश्चेति स्थितेस्त्रयोभेदाः
स्युः ।
3
Acharya Shri Kailassagarsuri Gyanmandir
स्पर्शस्थिल्पि ० - स्पर्शस्थितिः, स्पार्शिका, स्पार्शिकी । मध्यस्थितिप० - मध्यस्थितिः, माध्यमिका, माध्यमिकी । मोक्षस्थितिप० - मोक्षस्थितिः, मौक्तिका, मौक्तिकी, मौक्षिका, स्थित्यर्द्धप ० -- स्थितिखण्डम्, स्थितिदलम्, स्थित्यर्द्धम्।
मर्दप० - मर्दम्, विमर्दम् ।
मर्दार्द्धप ० - मर्दखण्डम्, मर्ददलम्, मर्दार्द्धम्, विमर्दार्द्धम् । स्यार्शिकग्रासप ० - स्पार्शिकग्रसनम्, स्पार्शिकग्रासः ।
स्फुटतिथ्यवसानम्।
मौक्षिकग्रासप ० – मौक्षिकग्रसनम्, मौक्षिकग्रासः । स्पर्शप ० – स्पर्श: (ग्रासप्रारम्भ : ) ।
मोक्षप ० - मोक्षः (ग्रासाभावः )।
पिहितप० - पिहितम्, सम्मीलनम् निमीलनम्, (सर्वबिम्बग्रास: ) ।
अपिहितप ० – अपिहितम्, उन्मीलनम् (बिम्बोन्मुक्तिप्रारम्भकालः)।
0
'स्पर्शकालप ० - ग्रहणमुखम्, प्रग्रह:, (आरम्भ:), प्रग्रहणम्, स्पर्शकाल:, स्पर्शसमयः । - ग्रहणमध्यम्, मध्यकालः, मध्यग्रहः, मध्यग्रहणम्, तिथिविरतिः,
मध्यकालप०-3
मौक्षिकी।
(३) एष मदार्द्धनाडीषु भवति ।
(४) स तु मर्दजासु नाडीषु भवति ।
सम्मीलनकालप० - निमीलनम्, पिहितम्, मीलनम्, सम्मीलनम्। -अपिहितम्, उन्मीलनम्, उन्मीलनकालः ।
४ उन्मीलनकालप० -
(१) एष स्थितेर्दलोनके स्फुटतिथ्यन्ते भवति ।
(२) स्फुटतिथ्यन्त एव मध्यं मध्यग्रहणं ग्रहणमध्यं भवति। अस्मात्प्राक् स्थित्यर्द्ध नाडीषु प्रग्रहः, परतो मुक्तिर्ज्ञेया ।
For Private and Personal Use Only