________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९७
ग्रहगणितसर्गः स्पष्टग्रहसाधनाय विकलादिभेदा:-(१) विकला, (२) कला, (३) अंश:, (४)राशि:, (५)भगणार्द्धम्, (६) चक्रम्, (७) भगणांशः। इति विकलादयः सप्तभेदाः।
विकलापर्यायाः-विकला, विकलिका, विलिप्ता, विलिप्तिका, कलाषष्टिभागेकभाग:, विकलाचिह्नम् (")।
कलाप०–कला, कलिका, लिप्ता, लिप्तिका, षष्टिविकलोन्मिता, अंशषष्टिभागैकभाग:, कलाचिह्नम् ()।
अंशप०-अंश:, अंशकः, भागः, भागकः, लव:, लवकः, षष्टिकलोन्मिता:, राशित्रिंशद्रागैकभागः। अंशचिह्नम् (')।
राशिप०-अपमण्डलार्काश, भम्, राशि:, शेषपर्याया राशिपर्याये द्रष्टव्याः।
भगणार्द्धप०–चक्रदलम्, चक्रार्द्धम्, भगणार्द्धम्, भदलम्, भार्द्धम्, भषट्कम्, राशिदलम्, राशिषट्कम्, राश्यर्द्धम्।
भगणप०-चक्रम्, पर्ययगणः, भगणः, भचक्रम्, भसंघ:, राशिगणः, राशिचयः, राशिसमूहः, षष्ट्युत्तरशतत्रयभागाः।
भगणांशप०-भगणलवाः, भगणभागाः, भगणांशकाः, भगणांशाः, राशिगणभागाः, राशिगणलवा:, राशिगणांशकाः, राशिगणांशाः।।
भचक्रकलाप०-भचक्रकला, भचक्रकलिका, भचक्रलिप्त, भचक्रलिप्तिका। विकलागणप०-विकलागणः, विलिप्तागण:, विमौरिकगण:।
'समूहप०-आकरः, उत्करः, ओघ:, कदम्बकम्, कलापः, काण्डम्, कूटम्, गणः, चक्रम्, चक्रवाल:, चयः, जटा, जातम्, जालम्, जालकम् , निकरः, निकुरम्बम्, निचयः, निवहः, पटलम्, पटली, पिण्डः, पुञ्जः, पुञ्जकः, पुञ्जी, पूगः, पेटकम्, प्रकरः, प्रचयः, मण्डलम्, राशि:, राशी, वारः, विसरः, वृन्दम्, व्यूहः, व्रजः, व्रातः, संहतिः, संघ:, संघात:, सञ्चयः, सन्दोहः, समवायः, समुदयः, समुदाय:, समूहः, स्कन्धः, स्तोमः।
वर्षगणप०-अब्दगणः, वर्षगणः, शकगणः, शरद्गणः, संवत्सरगणः। चक्रप०-गणः, चक्रम्, व्रज: कतिवर्षावध्यात्मकः कालः।
मासगणप०-मागणः, मासगणः, माश्चय:, मासचयः, मासनिचयः, मासपिण्ड:, मासव्रजः, माससंघ:, माससञ्चयः, मासौघः।
अवमदिनपर्यायाः-अवम:, अवमतिथि:, अवमदिनम्, ऊनदिनम्, ऊनाहः, क्षयाहः, तिथिक्षयः, तिथिप्रणाश:, तिथ्यन्तस्पृष्टैकदिनवारः, न्यूनाहः, हीनः ।
अहर्गणप०-अहःसंघ:, अह्नांचयः, अह्नांनिचयः, अहर्गणः, गणः, घस्रसंघ:, घस्रोधः,
१. इहास्य पर्याया यौगिकशब्दसिद्ध्यर्थं प्रोक्ताः। . २. करणारम्भकालीनशकवर्षेण रहितोऽभीष्टशकाब्दो जातो वर्षगण इति।
For Private and Personal Use Only