________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राशिसर्गः
पञ्चाङ्गेये वार्षिकफलाधिकारिणस्तेषां नामानि
यथा - (१) संव्वत्सरः, (२) राजा (अन्), (३) मंत्री (इन्), (४) सस्याधिप:, (५) पश्चिमधान्येश, (६) मेघेश:, (७) रसाधिप:, (८) नीरसेश:, (९) फलेश:, (१०) धनेश:, (६१) दुर्गेश:, (१२) महावर्षा, (१३) युवराज:, (१४) धनेश:, (१५) अन्नेश:, (१६) करणाधिपः, (१७) ग्रहेश:, (१८) मेघराज :, (१९) नागराज:, (२०) वायुराज:, (२१) वर्षाधान्यादयः, (२२) आर्द्राप्रवेशः, (२३) गुरुचार:, (२४) शनिचार:, (२५) शनजिह्वा, (२६) रोहिणीवास:, (२७) जगल्लग्नम्, (२८) वर्षलग्नम्, (विंशोत्तरीमतेन, अष्टोत्तरीमतेन वा (२९) आय: (लाभ:), (३०) व्यय:, 'एषामानयनविधिस्तु 'मकरन्दकल्पलतादिषु द्रष्टव्याः । इति ।
२५
।। इति बिहारप्रान्तसहरसामण्डलान्तर्गतदोरमाग्रामवास्तव्येन दैवज्ञचूड़ामणिश्रीसूर्यनारायणसूनुना डॉ० सुरकान्तझाख्येन ज्योतिर्विज्ञानशब्दकोषे पर्वसर्गः तृतीयः ॥ ३ ॥
अथ राशिसर्गः - ४
राशिपर्यायाः - ऋक्षम्, क्षेत्रम्, गृहम्, भम् भवनम् एते क्लीबलिङ्गाः स्युः, राशि: (पु० ), ( अपममण्डलार्कांशो राशिबध्यः ) ।
राशिभेदा: - ( १ ) मेष:, (२) दृष:, (३) मिथुन:, (४) कर्क:, (५) सिंह:, ( एते पुँल्लिङ्गा:) (६) कन्या, (७) तुला, (उभौ स्त्रीलिङ्गौ), (८) वृश्चिक: (पु० ), (९) धनुः (ष्) न०, (१०) मकर:, (११) कुम्भ:, (१२) मीन:, (एते पुंल्लिङ्गाः) इत्येते द्वादशराशयः सन्ति ।
मेषपर्यायाः - ( २ ) ' अज:, अवि:, आद्यः, क्रिय:, छाग:, पशुः, बस्तः, मेढ़:, मेड्र:, विश्व:, वृष्णिः, शुभ:, (३) आदिम:, उरण, उरभः, ऊर्णायुः, एडकः, छगल:, तुबुरः, तुम्बुर:, प्रथम:, (४) छगलक:, मुख्यतमः ।
वृषप ० – (१) गौ: (गो), भ:, (२) उक्षा (अन्), उस्र:, गोप:, भद्रः, वृष, वही (इन् ) (३) अनड्वान् (अनुडुह्), ऋषभ:, उक्षक:, ककुद्मान् (मतु०), गोकुल:, गोपतिः, ताबुरि:, ताबुरुः, द्वितीय:, पुङ्गवः, वृषभ:, गोरमण:, बलीवर्दः, सौरभेय:, (५) बलीवर्दकः ।
"
मिथुनप० - (१) युक (ज्), (२) काम:, जित्म:, द्वन्द्वः, नृयुक ( ज ), यमम्, युगम्, युग्मम्, वीणा, (३) जतुम:, जितुम:, जुतुम:, तृतीयः नृयुग्मः, मन्मथः, मिथुन:, युगलम्, वल्लकी, विपञ्ची, वैणिकम्, स्त्रीपुंस:, (४) नृमिथुनम्, वीणाधरः, वीणावाद:, (५) नरमिथुनम्, वीणा, वैणिकम् ।
For Private and Personal Use Only
कर्कप० - (२) कर्कः, कर्की (इन्), कीट, कूर्मः, चान्द्रम्, (३) कटकः, कर्कटः, कुलिर:, कुलीरः, चतुर्थः, चन्द्रभम्, विधुभम्, (४) कटकभम्, कर्कटक:, कर्नाटक:, शशाङ्कभम्, षाडशांघ्रि:, (५) अपत्यशत्रुः, चतुर्थराशिः, चन्द्रभवनम, जम्बालनीडः, षोडशपादः, सलिलचरः, (६) अपत्यशात्रवः, अपत्यसपत्न, षोडशचरणः ।
१. राशिग्रहपर्यायारम्भे स्थिताङ्काः, पर्यायस्यैकाद्यक्षराङ्कनज्ञेया । एवमन्यत्रापि।