________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६
ज्योतिर्विज्ञानशब्दकोषः । सिंहपर्यायाः-(२) लेयः, सिंहः, हरिः, (३) इनभम्, केसरी (इन्), द्विपारिः पञ्चमः, पञ्चास्यः, मृगद्विट् (ए) मृगराट् (ज्), मृगारिः, मृगेन्द्रः, मृगेशः, रविभम्, वनपः, हर्यक्ष:, (४) इभरिपुः, कण्ठीरवः, करिरिपुः, करिवैरी (इन्), काननेशः, चित्रकाय:, द्विपारिभम्, नखायुधः, पञ्चनख:, पञ्चमभम्, पञ्चाननः, पुण्डरीकः, मृगदृष्टिः, मृगराज:, मृगरिपुः, मृगाधिपः, मृगारातिः, मृगाशन:, (५) इभजिघांसुः, पाणिजायुधः, वनजवनः, वारणवैरी (इन्), (६) करिकुलरिपुः, (७) सिन्धुरवैरिराशिः।
कन्याप०-(१) स्त्री, (२) कन्या, कान्ता, तन्वी, नारी, बाला, भीरुः, योषा, योषित् (त्), रामा, वधूः, वशा, वामा, षष्ठः, षष्ठी, सुता, (३) अङ्गना, अबला, एणाक्षी, कन्यका, कन्यात्मः, कलदृक् (श्), कामिनी, कुमारी, तरुणी, दयिता, दारिका, पाथेयः, पाथोन:, प्रमदा, बालिका, भामिनी, महिला, महेला, मानिनी, मृगाक्षी, मृगीदृक् (श्), युवतिः, योषिता, रमणी, ललना, वधुटी, वधूटि, वनिता, वर्णिनी, सुन्दरी, सुमुखी (४) अभिरामा, कन्यात्मकः, कुमारिका, कुरङ्गीदृक् (श्), जलजाक्षी, नितम्बिनी, पाथोनकः, सीमन्तिनी, सुलोचना, सुवासिनी, हरिणदृक् (श्), (५) एणनयना, पद्मदलाक्षी, मृगनयना, मृगलोचना, वामलोचना: हरिणेक्षणा, (६) कुरङ्गनयना, कुरङ्गलोचना, प्रतीपदर्शिनी, वामविलोचना।
तुलाप०-(२) जूकः, तुलः, तुला, तुली, तूल:? (१) तौलिः, तौली (इन्), घट:, पिचुः, यूकम्, वणिक्, (ज), (३) तुलकः, तुलभृत्, तुलाभृत्, तूलभृत्, तौलिकः, नैगम:, वणिजः, वाणिज:, सप्तमः, (४) आपणिकः, तुलाधरः, धटगति:, पण्याजीवः, वैदेहक:, सार्थवाहः, (६) क्रय विक्रयकः, वणिगधिपतिः।
वृश्चिकप०-(२) अलि:, अली (इन्), आलि:, कीटः, कोर्पिः, कौपी (इन्), कौl:, द्रौणः, भृङ्गः, (३) अष्टमः, कौर्पिकः, द्विरेफः, भ्रमरः, वृश्चिकः, षडंघ्रिः, सविषः, (४) चञ्चरीकः, पुष्पन्धयः, मधुकरः, वृश्चिकिकः सरीसृपः।
धनुःप०-(२) अश्वः, अश्वी (इन्), अस्त्री (इन्), चापः, चापी (इन्), तीक्षः, तौक्षी (इन्), धनम्? धनुः, धनुः (ए), धन्वा (अन्), धन्वी (इन्), शस्त्री (इन्), शाङ्गम्, हयः, (३) अस्त्रिभम्, इष्वासः, कार्मुकम्, कोदण्डम्, चापभृत् (द), तौक्षिकः, धनुर्भूत् (द), धनुष्कः, धनुष्मान् (मनु०), धानुष्कः, नवमः, निषङ्गी (इन्), शरगः, शारङ्गम्, सारङ्गम्, हयाङ्गम्, (४) अश्वकाय:, अश्वतनुः, इष्वासनम्, कार्मुकभृत्, कोदण्डभृत्, चापधरः, तुरङ्गाङ्गम्, धनुर्धरः, बाणासनम्, रोपासनम्, शरधरः, शरासनम्, हयतनुः, (५) कार्मुकधरः, कोदण्डधरः, तुरगतनुः, तुरगजंघ:, विशिखासनम् (६) तुरङ्गजघनः, (७) हयनरविदेहः।
मकरप०-(२) एणः, ग्राहः, नक्र:, मृगः, कुरङ्गः, कुम्भीर:, दशम:, मकरः, मृगास्यः, वातायुः, हरिणः, (४) आकोकेरः, एणाननः, करिकरः, कुरङ्गास्यः, मृगमुखः, मृगवक्त्रः, मृगानन:, शाङ्गरवः, शिशुमारः, हरिणास्य:, (५) अजिनयोनि:, कुरङ्गवस्त्र:, कुरङ्गास्यकः,
For Private and Personal Use Only