________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१०२
ज्योतिर्विज्ञानशब्दकोषः शीघ्रोच्चप०-आशुतुङ्गम्, आशूच्चम्, चलतुङ्गम्, चलोच्चम्, द्राक्तुङ्गम्, द्रागुच्चम्, शीघ्रतुङ्गम्, शीघ्रोच्चम्।
पदप०-पदम्, स्थानम्, राशित्रयात्मकम्। पदभेदौ-(१) विषमपादम्, समपदम्, चैतौ द्वौ पदभेदौ स्याताम्।
विषमपदवाचकशब्दाः-अयुक (ज्), अयुग्मम्, असमम्, असमानम्, ओजः, विषमम्, विषमसंख्या।
तदुक्तम्'ओजेनौजः समः पादे' इति भरतादयः, इति श०र्चि० १/४४२। समपदवाचकशब्दाः-अनोज:, नौजः, युक् (ज्), युग्मम्, समानम्। त्रिभपर्यायाः-त्रिभम्, भत्रयम् भत्रयसमुदायः, राशिवयम्, राशिवयसमुदायः।
भुजप०-दोः (स्) (पुं०न०), प्रविष्टः, बाहुः (पुं० स्त्री०), भुजः (पुं० स्त्री०) वाहा (स्त्री०)।
भुजभेदाः-(१) त्रिभाल्यकेन्द्रम्, (२) त्रिभाधिकषड्भोंनकेन्द्रम, (३) षड्भाधिकषड्भोनकेन्द्रम्, (४) नवभाधिकभचक्रच्युतकेन्द्रम् चेत्येते भुजस्य चत्वारो भेदा: स्युः।।
भुजांशपर्यायाः-भुजभागः, भुजलव:, भुजांशः, भुजांशकः। स्वभा = कर्णः, श्रुतिः, श्रवणम्।
कर्णप०-ध्वनिग्रहः, पैजूषः (पुं०न०), महानादः, वचोग्रहः, शब्दग्रहः, शब्दाधिष्ठानम्, श्रवणम्, श्रवः (स्) (न०), श्रुति: (स्त्री०), श्रोत्रम् (पुं० न०)।
कर्णभेदौ-(१) मन्दकर्णः, (२) शीघ्रकर्णश्चैतौ द्वौ कर्णस्य भेदौ स्याताम्।
(पृष्ठ १०१ का शेषांश)
बुधशुक्रयोस्तु। मध्यमाधिकारोक्तविधिना तयोः शीघ्रकेन्द्रे साधनीये। भौमार्कीज्यानां मध्यमरविरेव शीघ्रोच्चम् स्यात्। ज्ञसितयोस्तु पूर्वागते शीघ्रकेन्द्रे मध्यमरविणा सहिते तयोः शीघ्रोच्चे स्याताम्। 'तदुक्तम्'-मध्यमार्कसहितं चलकेन्द्रं स्याद्वधस्य' सितस्य च चलोच्चम्। मेदिनीतनयजीवशनीनां मध्यमार्क उदितं तु चलोच्चम्।।' इति ग्रन्थांतरे।
(५) ग्रहलाघवीयग्रहगणिते ग्रहाणां मन्दोच्चराशयः। ग्र० रविः भौमः बुधः गुरुः शुक्र: शनि:
अं० १८ ० ० ० ० ०
(१) अयुग्मे पदे यातं भुज: स्यात्। युग्मे तु एष्यं भुजः स्यात्। ग्रहलाघवे तु कथितम्-दोस्त्रिभोनं त्रिभोर्ध्व विशेष्यं रसैश्चक्रतोऽङ्काधिकं स्यादिति।
For Private and Personal Use Only