________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
ज्योतिर्विज्ञानशब्दकोषः देवमातृपर्याया:-अदितिः, ऋनामा, शेषस्तु रवौ।
स्वर्गपर्यायाः-अमर्त्यभवनम्, अवरोहः, ऊर्ध्वलोकः, खम, गौ: (गो), तविषः, ताविष: त्रिदशालयः, त्रिदशावास:, त्रिदिवः, त्रिपिष्टपम् (न०), त्रिविष्टपम् (न०) दिदिवि:, दिवम्, द्यौः (दिव), दीदिवि:, देवलोकः, देवसद्मा (अन्), धुः (अ०), द्यौः (द्यो), नभः (अस्), नाकः, फलोदयः, भुवि: (इस्) (अ०), भोगभूमि:, मन्दरः, मेरुपृष्ठम्, मेरुशृङ्गः, वासवावासः, शक्रवास:, शक्रभवनम्, सुरसा (अन्), सुरालयः, सुरावासः, सुराश्रयः, सैरिकः, सैरिभः, सौरिकः, स्वः (र्) (अ०), स्वर्गः, स्वलोकः, इति।
मेरुपर्यायाः--कनकाचल:, कर्णिकाचलः, कर्णिकाद्रिः, काञ्चनगिरिः, गोधुक (ह्), देवगिरिः, मणिसानुः, महामेरुः, मेरुः, रत्नसानुः, सुमेरु, सुरालयः, स्वर्गिगिरिः, स्वर्गिरिः, स्वर्णाद्रिः, हेमाद्रिः।।
देवविमानपर्यायाः-देवयानम्, विमानः (पुं०न०), व्योमयानम्, सुरयानम्।
सभापर्यायाः-आस्था, आस्थानम्, आस्थानी, गोष्ठी, घटा, परिषद्, पर्षद्, सद: (स्), (स्त्री०न०), संसद्, सभा, समाजः, समितिः।
देवसभापर्यायाः-देवसभा, सुधर्मा, सुरसभा। देवनदीपर्यायाः-मन्दाकिनी, वियद्गङ्गा, सुरदीर्घिका, स्वर्णदी।
देवतरुभेदाः-(१) कल्पवृक्ष:, (२) पारिजातकः, (३) मन्दार:, (४) सन्तानः, (५) हरिचन्दन: (पुं०न०), चैते पञ्च देवतरवः सन्तिः ।
देवो (दिव्यो) द्यानपर्यायाः-चैत्ररथम्, देवोद्यानम्, मिश्रकम्, वैभ्राजम्, सिध्रकावणम्।
देववैद्यपर्यायाः-अब्धिजौ, अर्कजौ, अश्विनीकुमारी, अश्विनीपुत्रौ, अश्विनीसुतौ, अश्विनौ, आश्विनेयौ, आश्विनौ, गदागदौ, गदान्तकौ, दस्रो, देवचिकित्सको, देवभिषजौ, देववैद्यौ, नासत्यौ, नासिक्यौ, पुष्करस्रजौ, प्रवरवाहनौ, यज्ञवहौ, यमलौ, यमौ, युजौ, रासभवाहनौ, वडवासुतौ, वरवाहनो, वरानाको, वाडवेयौ, सुरचिकित्सको, स्ववैद्यौ।
वैद्यपर्यायाः-अगदङ्कारः, आयुर्वेदकः, आयुर्वेदिकः, आयुर्वेदी (इन्), चिकित्सकः, दोषज्ञः, भिषक् (ज्), रोगहारी (इन्), वैद्यः।
देववर्द्धकिपर्यायाः-अमरशिल्पी (इन्), त्वष्टा (ष्ट), देववर्द्धकिः, धुवर्द्धकिः, भौमनः, विश्वकर्मा (अन्), विश्वकृत् (त्), सुरशिल्पी (इन्)।
वर्द्धकिपर्यायाः-काष्ठतट (क्ष), तक्षा (अन्), त्वष्टा (ष्ट्र), रथकारः, रथकृत् (त्), वर्द्धकिः, स्थपतिः।
ऋषिपर्यायाः-ऋषिः, मंत्रद्रष्टा (ष्ट), मुनिः, मौनव्रती (इन्), मौनी (इन्), रिषि: (हलादिश्च), (विद्याविदग्धमतयो रिषयः प्रसिद्धा: इति प्रयोगात्), वार्चयमः, व्रती (इन्), शंसितव्रतः, शापास्त्र:, सत्यवचा: (अस्)। __ ऋषिभेदाः-(१) ब्रह्मर्षिः (वसिष्ठाद्याः), (२) देवर्षिः (कचादयः), (३) महर्षिः (व्यासादयः), (४) परमर्षिः (भेलाद्याः), (५) काण्डर्षिः (जैमिन्याद्याः), (६) श्रुतर्षिः (सुश्रु
For Private and Personal Use Only