________________
Shri Mahavir Jain Aradhana Kendra
४००
अकारादिशब्दाः दम्भोलि
दम्भोलिभृदिज्य
दम्मोलिभृन्मंत्रिन्
दय
दया
दयावती
दयित
दयिता
दर
दरिद्र
दरी = (कन्दरा)
दर्दुर
दर्दुरा
दर्पक
दर्पण = (मुकुर:), दर्पप्रमेह
दर्भ = (कुश)
दर्वीकर
दधृत्
दर्वीभृत्
दर्श
दर्शक
दर्शन
दर्शनप्राप्त
दर्शनयोग
दर्शनयोग्य = (दर्शनीय: )
www.kobatirth.org
दर्शनी
दर्शनीय = ( दर्शितव्य:),
दर्शनेंद्रिय दर्शप्रतिपत्सन्धि
' दर्शयतः '
ज्योतिर्विज्ञानशब्दकोषः
पृष्ठाङ्काः | अकारादिशब्दाः २३८ दर्शयति
४८ दर्शयते
४८ दर्शयन्ति
३५, ३६ दर्शयन्ते
१२४ दर्शयितृ
२११ दर्शयेत्
३५, ३६ दर्शयेत
२६, २०५ दर्शयेताम् १२३ दर्शयेते
१३१ दर्शयेयाताम्
दर्शयेयुः
२०३ दर्शयेरन्
२३१ दर्शरात्रि
२२० |दर्शविपद्
दर्शान्त
१२३ दर्शित
दर्शिन्
२२३ | दर्शिनी
२२३ दल
१४२
७५, १०६, ११९
२२३ दलमास
३ दलित
दल्मि
दल्मिन् = ( इन्द्रः ),
Acharya Shri Kailassagarsuri Gyanmandir
दव
१६३ दवाग्नि = ( दावानलः)
दवीयस् = (अतिदूरम्),
२०५ दशक
दशकण्ठ
२१३ दशकृति
११५ दशकृत्य = ( दशधारम्), १८८ दशकोटि
For Private and Personal Use Only
पृष्ठाङ्काः
१८८
१८८
१८८
१८८
१४२
१८८
१८८
१८८
१८८
१८८
१८८
१८८
४२
३९
६८, ११५
२०५
१४२
२०५
१३, ८९, १७७
१३
८९
२३६
२३६
१९९, २४०
७७, २१४
२६०
८४
७३